________________
वास्तुयुक्तिः । खवास्तु-वृक्षतोदोष: कुल-सम्पत्ति-नाशनः । वजयेत् पूर्वतोऽश्वत्थं लक्ष दक्षिणतस्तथा ॥ ३२२ ॥ ऐशान्यारत-पुष्पञ्च प्रानेय्यां क्षौरिणस्तथा। यत्र तत्र स्थितावता विल्व दाडिम-केशराः ॥ ३२३ ॥ पनमा नारिकेलाश्च (१.) शुभं कुर्वन्ति निश्चयम् । निशा नीलो पलाशश्व चिञ्चा(ना) श्वेतापराजिता ॥ ३२४ ॥ कोविदारश्च सर्वत्र सब्ब निघ्नन्ति मङ्गलम् । गृहपातन मिच्छन्ति नागस्य स्वपने * क्रमात् ॥ ३२५॥ पूर्वादिषु शिरःकत्वा नाग: शेते विभिस्त्रिभिः । . भाद्राद्यैर्वाम-पान तस्य क्रोडेटहं शुभम् ॥ ३२६ ॥
तत्र प्रमाणम्खामि-हस्त-प्रमाणेन ज्येष्ठ पत्नी-सुतेन(वा) च ।। ग्रहाद्यन्तर-संस्थानं मापयेदभितो नरः ॥ ३२७ ॥
तत्र सामान्य लक्षणम् । गृह भूमि-समाहत-पिण्ड पदम्, वसु-लोचन वाण-गजैगुणितम् । रवि-भूधर-भूधर-योग-कतम् ;
द्रविण (द्रविण ?) (११) व्यनुसङ्कलितम् ॥ ३२८ । एकाशीतिगुण हस्ते दिवाणैक-हते चते। षड़वाणे न च सम्भते पिण्डःस्यात सर्ववेश्मनः ॥ ३२८ ।
(१०) नालोकेड़ (नारिकेलश्च) (ख)-(ग) पुस्तक पाठः । (११) प्रविण इति इति (क)-(ग) पुस्तक पाठः।
* नागस्य शयने,-ज्योति:शास्त्र गृहारम्भे नागशुद्धिरभिहितास्ति। नागानां शिरशि ग्रहारम्भ ऽनिष्टम् । तेषान्तु क्रीड़े शुभम् ।