________________
युक्तिकल्पतरौ
अथैषां लक्षणानि।
यदत्रैवोच्यते (५) मानं तस्य तेनैव कल्पना * । राजः वहस्तमेकन्तु दोघे सर्वत्र निक्षिपेत् ॥ २५५ ॥ पायामेन सुन्दरः स्याद्राज-हस्तैश्च पञ्चभिः । परिणाहे चतुर्भिश्च राज-हस्त : प्रतिष्ठितः ॥ २५६ ॥ पस्याधिदेवता भौमो रक्षतीयं (६) वसुन्धरा । हाराणि विंशतिश्चास्य रक्त-चित्रावृतानि च ॥ २५७ ॥ रक्तपट्टाहतो गेहः सकलार्थ-प्रसाधकः । अत्र स्थित्वा महीपालः सुचिरं पाति (७) मेदिनीम् ॥२५८॥ दौर्घ-एकपञ्चाशत् ५१, प्रस्थ-चत्वारिंशत् ४० ।
इति सुन्दरः। हो राजहस्तावायाम परिणाहे तथैव च । इत्ययं सर्वतोभद्रः शुक्रश्चास्याधिदेवता ॥ २५८ ॥ दानवा रञकाश्चैव पूज्यास्त चात्र यत्नतः । चतुर्दशास्य हाराणि कृष्णचित्रावृतानि च (८) ॥ २६ ॥ पोत पट्टातो ह्येष सर्वानिष्ट-विनाशनः ।
(५) ययन वोच्यते इति (ख) पुस्तक पाठः । (६) रक्षतीमम् इति (ख)-रक्षतौदम् इति (ग) पुस्तक पाठः । (७) पति इति (ख) पुस्तक पाठः । (८) 'परिणामे तथैव च' इति (ख) पुस्तकेऽधिकः पाठः ।
* मान-लक्षणान्यन्यानि वास्तुशास्त्र , पुराणे, ज्योतिःशास्त्र च सन्ति ।