________________
युक्तिकल्पतरौराजषटाभिधानेन स्थानमेतनिगद्यते । पस्मिन् ग्रहं नृपः क्त्वा सुचिरं सुखमश्नुते ॥ २६१ ॥ अज्ञानाहम्मतो राजा योऽन्यत्र गृहमारभेत्। सोऽचिरान्मृत्युमाप्नोति रोगं शोकम्भयन्तथा ॥ २४२ ॥ यमदण्डोदयदण्डौ कोणाइति (१३) रुपलवः * । ये चान्ये वास्तुदोषाः स्युः स्थाने दोषाश्च ये पुनः ॥ २४३ ॥ नम्पृश्यते (१४) राजपट्टे स्त : सधैंगरुड़ो यथा । हिगुणादि रतोऽपि स्यात् क्रमाद्भङ्गादि वास्तुषु ॥ राजच्छत्रमितेऽप्य वं प्राचौरे गुणदोषको ॥ २४४ ।
अथ जयाख्यस्य चतुरस्रस्य वास्तुखण्ड-निर्णयः ।
राज हारे हि प्राकारा राजच्छत्रान्तरे मताः । यमहारे साईराज-छत्रान्ते रचयेन्द्रपः ॥ २४५ ॥ अपहार राजदण्ड जित प्रारम्भिताः पुनः । प्रहार भूपतेस्तस्य राज-दण्ड-(१५) त्रयान्तरे ॥ २४६ ।
(१३) केनो? इति (क)-कोनो इति (ख) पुस्तक पाठः । (१४) स स्पृश्यते इति (क), स्पृश्यते इति (ख) पुस्तक पाठः । (१५) राजदण्डात्त्रयान्तरे इति (ग) पुस्तक पाठः ।
* पति पदेन “अति सृष्टिरनावृष्टिः शलभा मूषिका: खगाः ।
प्रत्यासन्नाश्च राजान: षड़ेते इतयः स्मृता:" ॥
पति ज्योतिःशास्त्रीयवचनीपात्त' ज्ञयम् । + यमहारति एतदग्रन्थस्थ: पारिभाषिकाओं जयः ।