________________
वास्तुयुक्तिः। निःसारणं मृतानाच दुष्टानाञ्च निवन्धनम् । पपदारेऽवरोधस्य गमनागमन-क्रिया ॥ राजो विलास-यात्रा च मर्मजस्य प्रवेशनम् ॥ २३३ ॥
अथ प्राचौर-निर्णयः। गजैरभेद्या मनुजैरलङ्घयाः।
प्राचौरखण्डा नृपतेर्भवन्ति ॥ २३४ ॥ राजदण्डोवताः सर्वे प्राचौरा पृथिवीभुजः । विंशतिस्तेषु पञ्चाग्रे पार्श्वयोः पञ्चपञ्च च ॥ २३५ ॥ . पश्चात् पञ्च च विजेयाः प्राचौराः पृथिवीभुजः । सर्व-प्रान्ते त्वावरणो नाम प्राचौर उच्यते ॥ २३६ ॥ प्रति प्राकार(११)संस्थान द्वारं नाभिमुखस्थितम् । . तत्र जयाख्यस्य दीर्घस्य वास्तुखण्डस्य निर्णयः ॥ २३७ ॥ तद्यथा,राज छत्रान्तरे पञ्च राजहार महीपतेः । राजदण्डवये साईं यमबारे प्रतिष्ठिता: ॥ २२८ ॥ प्रहार (१२) राजदण्डाई प्राचीराः पृथिवीपतेः । एवं व्यवस्थिते स्थाने मध्यमेतद्धि तिष्ठति ॥ २३८ । राजच्छत्रहयं साई मायाम जय-वास्तुनि । परिणाम(हे) पञ्चराज-दण्डास्तिष्ठन्ति मध्यतः ॥ २४० ॥
( ११) प्रति प्रकार इति (ख)-(ग) पुस्तक पाठः ।। (१२) अलाद्वारे इति एतत् सन्दर्मस्थः पारिभाषिकः पाठार्थोशेयः ।