________________
नौतियुक्तिः। धनदो धन-लाभ स्यात् सुखक्वत् सुखकारकः ।। इति प्रोतोऽतिसंक्षेपाहास्तु-लक्षणसंग्रहः ॥ २०५॥ भोजस्तु,- • दण्डमानन्तथैव किन्तु युक्तिरन्या। ख (१८) दशाब्दतो दिगुणे स्तैः शुभावहश्चतुरस्र एव नव वास्तु शिष्यते ॥ २०६ ॥ किन्तुलग्न-(१८) दण्डमित-लग्नमित-(२०) दण्डसम्मितः । प्रकरोति वास्तुरति सौख्य-सम्पदम् ॥ २०७॥ उषरा वालुका हित्वा (२१) त्रयमेतहिनिन्दितम् । त्रिकोणो वर्तुलो दोधौं यवमध्यो वृहन्मुखः ॥ २०८ । तथा डमरुरूपश्च सर्पाकार स्तथैव च । छिनो भिन्बो मध्यनिनो व्यजनाभश्चतुष्यथः ॥ २०८ ॥ त्रिपथो जनदोषी च (२२) वृक्षदोषी तथापरः । गजशुण्डाकृतिश्चैव यो द्रवः परिकीर्तिताः ॥ २१० । वास्तु-खण्डे महादोषा हेयास्तस्मादिचक्षणैः । चतुरस्रः शुभो दीर्घस्तस्य (२३) प्रान्त: समाश्रितः ॥ दोषैविहीनो विज्ञ यो वास्तुखण्डः सुखावहः ॥ २११ ॥
इति श्री भोजराजोये युक्तिकल्पतरौ वास्तुयुक्तिः ।
(१८) सुदशाब्द इति (क) पुस्तक पाठः। (१८) किमुलग्न इति (ख) पुस्तक पाठः । (२०) दण्डलग्नमितदण्ड इति (ख) पुस्तक पाठः। (२१) छित्वा इति (ग) पुस्तक पाठः । (२२) दोषाच इति (ग) पुस्तक पाठः । (२३) तुल्य इति (ख) पुस्तक पाठः ।