________________
नौतियुक्तिः । .
त्रास्त्र' त्रिशक्ति-नाशाय वर्त्तुलं बहुरोगकृत् । राज्ञः स्वहस्तैर्द्दशभी राजहस्त उदाहृतः ॥ १४८ ॥ राजहस्तैस्तु दशभी राजदण्ड उदाहृतः । राजदण्डैश्च दशभी राजच्छत्रमुदाहृतम् ॥ १४८ ॥ राजछत्रैस्तु दशभी राजकाण्ड उदाहृतः । राजकाण्डैश्च दशभी राजपुरुष (३) उच्यते ॥ १५० ॥ राज-प्रधानी (तु) कथिता दशभी (४) राजपुरुषैः । राजधानी दशगुणा (५) राजक्षेत्रमुदाहृतम् ॥ १५१ ॥ सप्तैव परिमाणानि प्रोक्तानि पूरपत्तने । भय-श्री भोगसम्पत्ति-मृत्य कोर्त्ति सुखार्थिनाम् ॥ १५२ ॥ राज-क्षेत्रेण नृपतिः * पूर- पत्तनमारभेत् । लक्ष्मीर्जयः क्षमा सौख्यं पञ्चत्वं भङ्ग एव च ॥ १५३ ॥ समृद्धिर्व्वित्त-नाशश्च मङ्गलञ्च वलक्षयः । साम्म्राज्य' भोगसम्पत्तिरिति षोड़श - कीर्त्तिताः ॥ १५४ ॥ यथार्थ संज्ञा + नगरी मुनिना तत्त्ववेदिना ।
अथ वसति-लक्षणम् ।
विस्तीर्णमध्यो नगरः समम चतुष्पथः ।
प्रपा मण्डप कासार काननाद्युपशोभितः ॥ १५५ ॥
(३) पूरुष इति (क) पुस्तक पाठः ।
( 8 ) स सती इति (क) पुस्तक पाठः ।
२३
* पूरम्-राजान्त: पूरौ । पत्तनं- पुटभेदनम् ।
+ मान-नियमस्तु यथाव दृश्यते न तथा विश्वकर्मप्रकाशादौ, शुक्रनीतिसारे, बृहत्काश्यपौये, पराशरीय शिल्पादौ च ।