________________
नौतियुक्तिः !
गर्गस्तु — यदन्यद्दिविधं द्वन्द्वं प्रोच्यते धरणीभुजाम् । ताभ्यामेवातिरिच्येत ( ३ ) मन्त्रयुद्धं ( ४ ) विशेषतः * ॥ १४१ ॥ अन्येषु दैवामित्रेषु मन्त्रद्दन्दाज्जये नृपः ।
मन्त्रन्दे हि भिन्ने हि न चान्यत्काय्र्य (५) कारणम् ॥१४२॥
भोजस्तु, –(+)
यदैव वैरि-दुर्लङ्घय' विस्तीर्णं विषमञ्च तत् ।
स प्रवेशापसरणं तद्द्दन्द ( ६ ) मुत्तमं विदुः ॥ १४३॥
इति श्रीभोजराजीये युक्तिकल्पतरौ इन्दयुक्तिः ॥
(३)
( 8 )
(५)
(६)
अतिरिक्ते तत् इति (ख) पुस्तक पाठः ।
मन्त्रद्वन्द इति (ग) पुस्तक पाठः ।
कार्य्यकारकं इति (ग) पुस्तक पाठः । तद्युद्धमुत्तमं इति (ग) पुस्तक पाठ: ।
“उपायान् षड्गुणं मन्त्र शत्रोः स्वस्यापि चिन्तयेत् ।
धर्म्मयुर्द्धः कूटयुद्धे' र्हन्यादेव रिपुं सदा ॥" “मन्त्रेरित-महाशक्ति-बाणाद्यैः शत्रुनाशनम् ।
२१
-
मान्त्रिकास्त्र ेण तद् युद्ध' सर्व्वयुद्धोत्तमं स्मृतम् ॥” इति शुक्रनीतौ । —अचोपायान् सामादीन्, षड्गुणान् सन्ध्यादीन् ;
धर्मयुद्धैः कूटयुद्ध व सदा शत्रून् संहन्यादेव ।
+ भोजस्त्विति - ग्रन्थ प्रणेतृतोऽन्यः कश्वन नीतिनिपुणः प्राचीनो भोजराजोप्यासीदित्य
नुमीयते एतदवतारिकायां द्रष्टव्यम् ।