________________
युक्तिकल्पतरौगुप्ते स्त्री कोषसम्भारं * संरक्षेदिति निश्चयः ॥ १३६ ॥
अथ सामान्यतो गुणाः ।
तथाहि नीति-शास्त्रम्। स प्रवेशापसरणं हन्द मुत्तममुच्यते । अन्यत्र वन्दिशालेव न तादृग् (ह)वन्धमाश्रयेत् ॥ १३७ ॥ धनुईन्दं मही इन्दं गिरि-इन्दन्तथैव च । मनुष्य इन्द-संसर्ग वरहन्दञ्च तानि षट् ॥ १३८ ॥ अन्ये तुन इन्दं इन्दमित्याहु ोड-इन्द प्रकीर्तितम् । योद्धृ-शून्यं हि ययुद्ध (१) मृतकाय समं हि तत् ॥ १३८ ॥ अथान्यत्रापि,
यावत् प्रमाणं नगरं हि राजाम, ततो भवेदुत्तम मध्यमान्त्यम् । त्रिंशच्च (२) लक्षाष्टगुणोत्तरण ; त्रिदेशजानां धरणोपतीनाम् ॥ १४० ॥ .
(१) यद्देहम् इति-यवन्दम् (ख)-(ग) पुस्तक पाठः ।
* समासन्ने संग्रामे सुगुप्त स्थाने स्त्रीकोषसम्भारान् [ रत्नादि द्रव्यानि ) यवती रक्षेत्। अथवा नृपान्तःपुर एव तानि रक्षेदिति ; राजधानी-प्रत्यासन्ने समरे रिपी, असम्भावित जये च तान्तणं त्यक्ता निरुपद्र' स्थानान्तरं गच्छेत् ।