________________
नौतियुक्तिः। अधोऽधो बध्यमानोऽपि कन्दरोऽल्प-जलस्रवन् । इन्दत्वेन समुदिष्टः (४) सुदुर्लयो हि भूभुजाम् । सर्वतः परिखां कृत्वा निवन्धो(५) परि कन्दरम् ॥ १२८ ॥ तज्जल-प्लुतदेशत्वात् जल-इन्दन्तदुच्यते । एषामभावे निम्नस्य भूप्रदेशस्य बन्धनात् ॥ १३० ॥ वर्षाखल्प-गते वारि (६) जलबन्दं ततो भवेत् । एतयोरपि संमिश्रात् संमिश्र इन्हमाचरेत् ॥ १३१ ॥ आश्रित्वा कृत्रिमं इन्हें बलवदेरिणोदिशि । अन्यत्र कृत्रिमहन्दं कृत्वा नरपति वंशेत् ॥ १३२ ॥ रथपतियंदा वैरी जले (७) इन्दं तदाचरेत्। गजाख(च) नाथश्चेवेरी जलहन्द (८) तदाचरेत् ॥ १३३ ॥ गिरि-इन्द नृपः सेवेन्मुख्यः (E) स्याद् विविधो रिपुः । सव्वं हि विविधं युद्धं समासादुपदीच्यते ॥ १३४ ॥ प्रतिराजस्य राज्यान्ते प्रकटे गुप्त एव च । राज्यान्ते * सैनिकान् रक्षेत् प्रकटे निवसेत् स्वयम् ॥ १३५ ॥
(४) समादिष्टः इति (ख) पुस्तक पाठः । (५) निवन्थ्यो (निवद्धो) इति (ख) पुस्तक पाठः । (६) वर्षा खप्लं गते इति (ख) पुस्तक पाठः । (७) स्थलबन्धम् इति (ग) पुस्तक पाठः । (८) मुषः स्यात् इति (ख) पुस्तक पाठः । (2) यस्य स्यात् इति (ग) पुस्तक पाठः ।
* राज्यान्से सीमान्ते सैनिकान् चतुर्पु दुर्गाणि च यत्नतो रक्षेत्। वारिधितटे समुच्चभूमौ च दुर्गमावश्यकम्। स्वयं नृपो निवसेत् प्रकट, अमात्य-सैनिक-वेष्टिते।