________________
युक्तिकल्पतरौअथाकृत्रिम इन्दयुक्तिर्यथा। अत्युच्च (१४) विस्तीर्ण-शिरा दुरारोहः सकाननः । सजलाशय-सम्भार-भोज्यद्रव्य-समाश्रयः ॥ १२२ ॥ सुख (१५) निःसरणो हन्दः पर्वताख्यो महीभुजाम् । नद्यो गभीर विस्तीर्णाश्चतुर्दिक्षु व्यवस्थिताः ॥ १२३ ॥ तन्मध्ये भूप्रदेशो यो नदीबन्दः स उच्यते । यदन्यच्चिरकालोनं दुर्लचत्र विपिनादिकम् ॥ १२४ ॥ तन्मध्ये रचिता भूमि ईन्दत्वे (१६)नोपतिष्ठते । नवहन्द(१७)मिति ख्यातं यथा पूर्व महत्तरम् ॥ १२५ ॥
कृत्रिम इन्द-युक्तियथा। यस्मिनाज्ये गिरिर्नास्ति नद्यो वा गहनोदकाः । तस्य मध्ये महीपालः कृत्रिमं हन्दमारभेत् ॥ १२६ ॥ गजैरलङ्घया विस्तीर्ण गम्भोराः पूर्णवायवः (१) । हन्दत्वेन समादिष्टाः परिखा बहु-या दसः ॥ १२७ ॥ विशाल-शालं सुघनं बहुकण्टक (२) सङ्कुलम् (३)।
इन्दत्वेन समादिष्टं विस्तीर्ण-विषमं बलम् ॥ १२८ ॥ (१४) अनुच्च इति (ख) पुस्तक पाठः । (१५) मुखनि: (भूपनिः) इति (क) पुस्तक पाठः । (१६) इन्द स्तेन इति (ग) पुस्तक पाठः । (१७) नरहन्द इति (क) पुस्तक पाठः । (१) पूर्णवारयः इति (ख) पुस्तकः पाठः । (२) कण्टकि इति (ख) पुस्तक पाठः । (३) सङ्कटम् इति (ख) पुस्तक एराठः ।