________________
नौतियुक्तिः। स्त्री म्लेच्छ व्याधित व्यङ्गान् (e) मन्त्रकाले निषेधयेत् । इति संक्षेपतः प्रोक्ता राजनीतिः कियन्मया ॥ ११६ ॥ यत्रिवर्गाविरुद्धंस्था द्राजनीति स्तदुच्यते। इति श्रीभोजराजीये युक्तिकल्पतरौ नीतियुक्तिः ॥
अथ इन्द-युक्तिः ।
राजो बलं न हि बलं इन्हमेव बलम्बलम् (१०)। अप्यल्प (११) बलवान् राजा स्थिरो इन्द-बलाद्भवेत् ॥११७॥ तथा च,एकः शतं योधयति प्राकारस्थो धनुईरः । शतं दश सहस्राणि तस्माद्दुर्ग विशिष्यते ॥ ११८ । अकृत्रिम कृत्रिमञ्च तत्पुनर्हि विधम्भवेत् । यहवघटितं हन्द गिरिनद्यादि-संश्रितम् ॥ ११८ ॥ अकृत्रिम (१२) मिदं ज्ञेयं दुर्लवयमरि-भूभुजाम् (१३) । प्राकार-परिखारण्य-संश्रयं यद्भवे दिह ॥ १२० ॥ कत्रिमं नामविज्ञेयं लङ्घयालवयन्तु वैरिणाम् ॥ १२१ ॥
(2) व्यज्ञान् इति (ख) पुस्तक पाठः । (१०) परम्बलम् इति (ग) पुस्तक पाठः । (११) अत्यल्प इति (ग) पुस्तक पाठः । (१२) तत् कृत्रिम इति (ख) पुस्तक पाठः । (१३) अवनीभूजां इति (ग) पुस्तक पाठः ।