________________
८
युक्तिकल्पतरो
संधा(ङ्ग)यान्यत्र यायाद्दा पाणिग्राहेण (१) शत्रुणा । रात्राको विनिहन्ति ( २ ) काकान, काकोऽप्य, लुकं (३) रजनो व्यपाये । इति स्वकालं समुदोच्य * यायात् ; काले फलन्तौह समीहितानि ॥ ५२ ॥ प्रवल- व्यसनोपेतं दुर्भिचादि- प्रपीड़ितम् । सम्भू(म्भू)तान्तरकोपेतं न यायात् पृथिवीपतिः ॥ ५३ ॥ निजदेवानुकूल्ये हि प्रातिकूल्ये परस्य च । यायामपो यतो दैवं बलमेतत्परं मतम् ॥ ५४ ॥ निरातङ्गे (४) निरुत्पाते निरुद्दिग्ने निरामये । विपचे जयमिच्छन्ति राजानो विजिगीषवः ॥ ५५ ॥
00
अथ विग्रह |
यत्रायुद्धे
(५) ध्रुवं नाशो युद्धे जीवितसंशयः ।
तं कालमेकं युद्धस्य प्रवदन्ति मनीषिणः ॥ ५६ ॥
( १ ) वाहेन इति (ग) पुस्तक पाठः । (२) निवहन्ति इति (क ) - (ख) पुस्तक पाठः । (३) उलूको इति (क ) -- (ख) पुस्तक पाठः । (8) 'अन्यत्र तु ' इति (ग) पुस्तक पाठः ।
(५) यत्र युद्ध इति (ग) पुस्तक पाठः ।
- श्लोकोऽयं शाकुन विषये । अथवा यदा स्वस्थ प्रावल्यं शवोदल्यं तत्रयायादिति काकोलूक न्यायः ।
+ यत्रायुद्धति-अरातिना सह राज्ञी युद्ध निश्चिते तेन निधनं राज्यापहरणच अवश्यम्भावि, अतो युद्ध' श्रेयः विना संग्रामेन मरणात् समरे मरणं राज्ञो धर्मः स एव युद्धकालः ।