________________
नौतियुक्तिः । अथ तेषां परीक्षा यथासदाचारः कुशलधौः सर्वशास्त्रार्थ-पारगः । नित्यनैमित्तिकानाञ्च कार्याणां कारकः शुचिः ॥ १४ ॥ अपर्व-मैथुन-परः पिट-देवार्चने रतः । गुरुभतो जित-क्रोधो विप्राणां हितकत् सदा । १५ ॥ दयावान् शील-सम्पत्रः सत्कुलीनो महामतिः । परदारेषु विमुखो दृढ़-सङ्कल्पको हिजः ॥ १६ ॥ पन्यैश्च वैदिकगुणे युक्तः कार्यो गुरु पैः । एतैरेव गुणे युक्तः पुरोधाः स्यान्महौभुजाम् ॥ १७ ॥ शान्तो विनीतः कुशलः सत्कुलीन: शुभान्वितः । शास्त्रार्थतत्त्वगोऽमात्यो भवेद भूमिभुजामिह ॥ १८ ॥ तथा बुद्धिमतां श्रेष्ठो धार्मिकः शास्त्रवित्तमः । होनचाप्य परोधेन * भूपमन्त्री प्रकीर्तितः ॥ १८ ॥ .. परेगिताः परबाग व्यङ्ग्यार्थस्यापि तत्त्वविद । सदोत्पन्नमति (रो दूतःस्यात् पृथिवीपतेः ॥ २० ॥
दूतस्य बहुभेदा वक्ष्यन्ते। नीतिशास्त्रार्थ कुशलो लेख्यालेख्य विशारदः । बह्वर्थवता चाल्पेन लेखकः स्यात् सभापटुः । २१ । । ज्योतिःशास्त्र-विशेषज्ञः सुन्दराङ्गः सभापटुः । कुलक्रमागतः शुद्धो गणक: स्यान्महीपतेः ॥ २२ ॥
* 'होममाप्य परोधेन' इत्यनेनोत्कोचादिराहित्य राजोहितानुष्ठानपरत्वच मुझे यम्।