________________
युक्तिकल्पतरोदण्डनीति यस्य मूलं ज्योतिशास्त्रं प्रकाण्ड कम् दृष्टार्थी इतरा विद्याः शाखा पुष्यं तथेतराः ॥ ६ ॥ अप्यदृष्टफुलं (४) यस्य रसस्तस्यामृतं सताम् । मोऽयं कल्पतरु/राः ! उपास्यो भूप-मन्त्रिणाम् ॥ ७ ॥ संश्रित्याभु कल्पवृक्षमन्यशास्त्राण्यवोच्य च (५) । राजभि मन्त्रातामर्थो यः शास्त्रार्थोत्तमो भुवि । ८ ॥ अयमिष्टतमो भूपैर्जेयो हितफल-प्रदः । अन्येषाञ्च भवेदिष्टः प्रियन्वेषान्ददात्यपि । ॥ ८ ॥ अस्य नौत्यासमारम्भश्छन्दोग्रन्थैः समापनम् । नौतिहीन नरेन्द्राणां नश्यत्याशु सुसम्पदः ॥ १० ॥ अतो नीतिः प्रयत्नेन श्रवणीया नृपोत्तमैः । अतः प्रथमतो नीतिशास्त्रमत्र निवध्यते ॥ ११ ॥ नौतिहस्पति-प्रोक्ता तथैवौशनसोपरा * | उभयोरबिरुद्धात्र निरूप्या नोतिरुत्तमा ॥ १२ ॥ गुरुः पुरोहितोऽमाल्यो मन्त्री दूतश्च लेखकः । ज्योतिर्लान्तःपुराध्यक्ष वलाध्यक्षादिकं क्रमात् । पुन: पुनः परोक्ष्यैव स्वस्वकार्ये नियोजयेत् ॥ १३ ॥
(४) अथ दृष्टफलम् (ख) पुस्तक पाठः । (५) अन्य शास्त्राणि वीक्ष्यचेति पाठः समीचीनः ।
* पत्र त्रयो वृहस्पतयः, एकोदेवगमः, अन्यश्चाचीक गुमः, अपरः संहिता प्रणेट ऋषिः तत्र देव गुरुणा प्रोक्ता नीति: वाहस्पत्यनोतिः। उशनसा शुक्र ण प्रोक्ता नौतिरौशनसौ एवमन्यैः प्रोक्ता-नौतिसन्दर्मा बहवः सन्ति ।