________________
१८
अश्वयुक्तिः । पञ्चभिर्नीलवर्णं च षभिव- (१) समाकतो। सप्तभिः पाटलाकार चणकामे तथाष्टभिः ॥ ८२॥ . नवभिश्च हरिद्रामे दशभिजतुकोपमे । एकादशे सुवर्णाभ वारेण हिमद्युतौ ॥ १३ ॥ यस्य खासो भवेदुष्णः शरीरं पुलकान्वितम् (२)। जिह्वा हि मलिनाकारा मासषट्कं स जीवति ॥ १४ ॥ जिह्वाग्रे पिड़का यस्य पादान्ते च तथोदरे। मूत्रं करोति रक्तं वा मासषटकं स जीवति ॥ ८५ ॥ कर्णयोः क्षतजं यस्य नेत्राभ्यां वा प्रवर्तते।। वाजिनः पित्तग्रस्तस्य दश मासान् स जीवति ॥ ८६ ॥ यस्य नेत्रे हरिद्राभे यस्य वाताहितस्य च । तस्यायुः सप्तमासौयं बहुवर्ण तथा दिनः ॥ १७ ॥ यस्येकं लोचनं होनं द्वितीयं रक्तसबिमम् । पुटान्ते च स विज्ञेयः पौताभे (३) मासजीवकः ॥ १८ ॥ (एतानि अरिष्टानि वक्तदोषजानि।) स्फुलिङ्गा यस्य दृश्यन्ते पुच्छतोऽश्वस्य वह्निजाः । निर्गच्छन्तः प्रभो शं ते वदन्ति निशागमे ॥ ८८ ॥ अश्वशाला समासाद्य यदा च मधुमक्षिकाः । मधुजालं प्रवनन्ति तदाखान् (४) नन्ति वत्स्रशः ॥ १०० ॥ .
इत्यरिष्टानि।
(१) बक्र इति (क) पुस्तक पाठः । (२) पुलकाभितम् इति (ख) पुस्तक पाठः । (३) पौताभो इति (ग) पुस्तक पाठः । (४) तदवान् इति (घ) पुस्तकपाठः ।