________________
युक्तिकल्पतरौखा दशाश्वस्तदईन नरश्चैव तदर्थतः । व्याघ्रादीनां तथैवैकं रत्न नानाविधं तथा ॥ ८ ॥ अस्त्राणि धातवश्चैव वस्त्राणि च फलानि च । वनजाः स्थलजाश्चैव जलजाश्चैव जन्तवः ॥ ८ ॥ नवग्रहाश्च सूर्य्याद्याः शैलाः सप्तघटास्तथा । योग्यधातु-समुद्भता नौकाखण्डवयं तथा ॥ १० ॥ एकैकं हिपदं यानं खट्टा शय्याशनं तथा । निज-देहमितं स्वर्ण रजतं ताम्र मेव वा ॥ ११ ॥
आत्म-नौराजने दद्याद् यदिच्छेच्चिर-संस्थितिम् । अस्त्रैर्नानाविधैः कुर्याद् युवराज-निराजनम् ॥ १२ ॥ अलङ्कारैश्च विविधैर्देवी-नीराजनं मतम् । मन्त्रि-नीराजनं राजा हयेनैव समाचरेत् ॥ १३ ॥ अमात्यानां सैनिकानां विप्राणां धनिनां तथा । वस्त्रै!राजनं कुर्यादिति भोजस्य सम्मतम् ॥ १४ ॥ नोराजनाया वस्तूनि न पश्येन्द्र पुनः स्पृशेत् । सप्तकत्वः परिभ्राम्य कुर्य्यान्नौराजनाविधिम् ॥ १५ ॥ न्यसेवा परराष्ट्रषु गहने वा जलेऽपि वा। दैवन्न वैद्य-दीनभ्य प्रयच्छेद्दा यथायथम् ॥ १६ ॥ इति संक्षेपतः प्रोतो मया नीराजनाविधिः । अनेन विधिना राजा सुचिरं सुखमश्नुते ॥ १७ ॥
तथाहि गर्गः। नोराजना महोन्द्राणां निहन्ति विपदोऽखिला: ।
सैव सबहनं (१) राज्ञां कञ्चुकेनेव संयतः ॥ १८ ॥ (१) सन्दहनम् इति (क) पुस्तक पाठः ।