________________
१७४
यात्रा-नौराजन-युक्तिः। नौकाणां वरुणो देवो यानानान्तु जयन्तकः । अस्त्राणां देवता रामो यमः खङ्गस्य पूज्यते ॥ ८६ ॥ ध्वजानां हनुमान् पूज्यो वृहस्पतिरिति क्रमात् । तान् पूजयित्वा विधिवदेतान् नौराजयबृपः ॥ ८७ ॥ हादश महिषैः पुष्टश्चामर-घण्टाम्वनादिभूषाव्यः । छागलैमहिषदिगुणैः छागलहिगुणैवषैः स्व पुष्टाङ्गैः ॥ ८८ ॥ वृषभद्विगुणैः पुरुषस्त द्विगुणैश्चारुदीपिकाभिः । भव्यं वा सहस्र शुभदिने नीराजयेदराजा । ८८ ॥ द्वादश-वाहै रुचिरैः साङ्गोपाङ्गैरतोऽईतचोष्ट्रैः। . तस्याईतो व्याघ्रर्गजशत-नीराजनं सम्भवति ॥ १० ॥ छागलशतं वृषभशतं शतञ्च मेषाणाम् । तुरगा दश हृष्टाङ्गा व्याघ्राः पञ्च हिपश्चैकः ॥ १ ॥ भल्लका हि कुक्कुराश्चैकैकाः पत्तिलक्षणस्य । नौका शतकं साङ्ग नवदशकं काञ्चनादिभिर्घटितम् ॥ २ ॥ बहुशतमपि जन्तूनां नौका नोराजने राज्ञाम् । यहा द्विपदं यानं सर्वेषामिष्यते तुरगैः ॥ ३ ॥ खदशा (१) वसरवसितै योग्याङ्गर्योग्यवर्णेश्च । अष्टाभिर्धातुभिः कुर्य्यादस्त्र-नीराजना-विधिम् ॥ ४ ॥ गजाख नर नौकाभि बिगुणाभियंथोत्तरम् । रत्नैर्नानाविधैरस्वैर्धातुभिर्वसनैस्तथा ॥ ५ ॥ सिंहासनैश्च योग्यैश्च कुर्य्यावीराजना-विधिम् । गृहनौराजनाप्येवं नरस्याथ निगद्यते । ६ ॥ खभिः खरैः शृगालैश्च व्याघ्र रुष्ट्रैस्तथोक्तैः । पुरं नौराजयेद्राजा चिरसम्पत्ति-हेतवे ॥ ७ ॥ (१) मु दशा इति (क) पुस्तक पाठः ।