________________
१५५
अस्त्रयुक्तिः। वंश नौलोसमा भूमिः खरधारा सिताकतिः । वंशाङ्गमिति जानीयाइंशवृद्धिकरः परः ॥ ८५ ॥ भूमिः शालदलाकारा अङ्ग लघु सितासितम्। शालाङ्ग एष खङ्गः स्यात् पूज्यः सर्वार्थदायकः । अयं शाणे वमेहति धारा चाप्यथबा भवेत् ॥ ८६ ॥ भूमि: सितासिता वापि अङ्ग ज्येष्ठीसमं लघु । ज्येष्ठौवचमिदं निन्द्यन स्पृश्य वा हितेच्छुभिः (६) ॥८७॥ पुराणजालसदृशमङ्ग भूमि: सितासिता। जालवचमिदं पूज्यं शत्रुसम्पत्तिनाशनम् ॥ ८८ ॥ यदि शाणे वमन्त्रीलां शिखां वह्नि वमेच्च वा। तदेष दुर्लभः खङ्गो नान्यथा भयहेतुकः ॥ ८८ ॥ अङ्ग पिपीलिकाकारं भूमिधूम्रा तथासिता । पिपीलिकाङ्ग इत्येष तत्क्षते कण्डु-सम्भवः । स्वयं यदि भवेट धमः शाणे पूज्यतमस्तदा ॥ ८० ॥ मलपत्रसमाभूमिरङ्ग (७) तत्कुसुमोपमम् । मलङ्गामिति जानीयाद भत्तः सर्वार्थसाधकः ॥ ८१ ॥ निरङ्कानिर्मला भूमिघृष्ठ पृष्ट वमेद्रजः । दृढ़ा धारा भृशस्थूला आघातं सहते न च । रजोववमिदं निन्द्य शत्र णां विजयावहम् ॥ २ ॥ कुष्माण्डवीजसदृशमङ्ग भूमि: सितासिता। कुष्माण्डवजानीयात् तत्क्षते वेगनिग्रहः ॥ ८३ ॥ अङ्ग नरोम-सदृशं भूमिधूम्रा सितासिता।
रोमाङ्गमिति जानीयात् तत्क्षते पिड़कोह(प)मः ॥ ८४ ॥ (६) या हिताछुभिः इति (क) पुस्तक पाठः । (७) भूमिरेकोङ्गः इति (ख) पुस्तक राठः ।