________________
। युक्तिकमतरो
अथ अयस्कान्तलक्षणम् । यद्दरादपि लोहानि समावधति वेगवत् । अयस्कान्तमिदं जेयं तदर्थं विविधं वुधैः ॥ १४ ॥ उत्तम नौलममृणं अधर्म खरपिञ्जरम् । प्रायः समुद्रतोयेषु लक्ष्यते प्रस्तरा इति ॥ १५ ॥ इति श्रीभोजराजोये युक्तिकल्पतरौ अयस्कान्सपरीक्षा ॥ मरकतमणे: स्थाने मिश्रसंनं भवेत नु । सस्य गुण्डनमात्रेण ब्रणो रोहति तत्क्षणात् ॥ १६ ॥
इति मिश्रकलक्षणम्।
अथ शङ्खलक्षणम् * । क्षीरोदकूलेऽपि सौराष्ट्रदेश, तदन्यतोऽपि प्रभवन्ति शङ्खाः । अरुष्कवर्णाः शशि-शुभ्रभासः ;
सुसूक्ष्मवत्रा (१) गुरवो महान्तः ॥ १७ ॥ ते वाम दक्षिणावर्त भेदेन द्विविधा मताः। . दक्षिणावर्त शङ्खस्तु कुर्य्यादायुयशोधनम् ॥ १८ ॥ तेनैव शिरसा यस्तु श्रद्दधानः प्रतीच्छति। वारि होत्वा स पापानि पुण्यमाप्नोति मानवः ॥ १८ ॥
(१) ससूक्ष्मरक्ता इति (ख) पुस्तके पाठः ।
* ब्रमवैवर्त प्रकतिखण्ड, वाराहे प्रवीधनीमाहात्मग्राध्याये, पाने उत्तरखण्ई भरतश्त ब्रह्माण्डपुराणे, शब्दरबावल्या रामवनों चान्यदनुसन्धे यम् ।