________________
वैदूर्ययुक्तिः ।
१२१ तस्य नाद-समुत्थत्वादाकरः सुमहागुणः । अभूदुत्त()रितो लोके लोकत्रय-विभूषणः ॥ ६॥
तस्यैव दानव-पते निनदानुरूपः, प्राहट पयोद-वरदर्शित-चाररूपाः । वैदूर्यरत्नमणयो विविघावभासाः ;
तस्मात् स्फुलिङ्ग-निवहा इव सम्बभूवुः ॥ ७० ॥ . पद्मरागमुपादाय मणि-वर्णा हि ये क्षिती। सर्वीस्तान् वर्ण-शोभाभि वैदूर्यमनुगच्छति ॥ ७१ ॥
तेषां प्रधानं शिखिकण्ठ-नौलम्, यहा भवेद्देणु-दल-प्रकाशम् । चाषाग्रपक्ष-प्रतिमश्रियो ये ;
न ते प्रशस्ता मणि-शास्त्रविद्भिः ॥ ७२ ॥ तथा च,सितञ्च धूभ्र-सङ्काशमोषत्कणनिभम्भवेत् । वैदूर्य नाम तद्रत्नं रत्नविद्भिरुदाहृतम् ॥ ७३ ॥ ब्रह्म-क्षचिय-विट-शूद्रजाति-भेदाच्चतुर्विधम् । सितनौलो भवेविप्रः सितरतास्तु वाहुजः । पीतानिलस्तु वैश्यः स्याबोल एव हि शूट्रकः ॥ ७४ ॥
__ अथ गुणाः । मार्जार-नयन-प्रख्य रसोन-प्रतिमं हि वा । कलिलं निर्मलं व्यङ्गं वैदूर्य देवभूषणम् ॥ ७५ ॥ सुतारं धन-मत्यच्छं कलिलं व्यङ्गमेव च । वैयाणां समाख्याता एते पञ्च महागुणाः ॥ ७६ ॥ तयथा,उहिरनिव दीप्तिं योऽसौ सुतार इति गद्यते ॥ ७ ॥