________________
११७
मुक्तादिमूल्वयुक्तिः। दृष्टं ततो मृदु तनूकतपिण्डमूलेः ; कुय्याद् यथेच्छमिह मौक्तिकमाशुविधम् ॥ ३५ ॥ मृलिप्तमत्स्य पुटमध्यगतन्तुकत्वा, पश्चात् पचेत्तनु ततश्च वितानपत्या । दुग्धे ततः पयसि तद्विपचेत् सुधायाम् ; पक्कं ततोऽपि पयसा शुचिचिक्कणन ॥ ३६ ॥ शुद्धं ततो विमलबस्त्र-विघष्णन स्यान्मौक्तिकं विमलसद्गुणकान्तियुक्तम् ॥ ३७ ॥
अथ मूल्यम्। पञ्चभिर्माषको ज्ञेयो गुजाभिर्माषकैस्तथा ।
चतुर्भिः शाणमाख्यातं माषकर्माणिवेदिभिः ॥ ३८ ॥ एकस्य शक्ति प्रभवस्य शुद्ध मुक्तामणे: शाणकसम्मितस्य । मूल्य सहस्राणि कपर्दकानि त्रिभिः शतैरभ्यधिकानि पञ्च ॥ ३८ ॥ यन्माषकाईन ततो विहीनं चतुःसहस्रं लभतेऽस्य मूल्यम् । यन्माषकां स्त्रीन् विभ्यागुरुत्वे हे तस्य मूल्य परमम्प्रदिष्टम् ॥ ४० ॥
अधिक हौ वहतोऽस्य मूल्य, त्रिभिः शतैरभ्यधिकं सहस्रम् । हिमाषकोन्मापित गौरवस्य ; शतानि चाष्टौ कथितानि मूल्यम् ॥ ४१ ॥ अहाधिकमाषक सम्मितस्य, सपञ्चविंशं त्रितयं शतानाम् । षड्माषकोन्मापित मानमकं ; तस्याधिकं विंशतिभिः शतं स्यात् ॥ ४२ ॥