________________
युक्तिकपतरोमहत्तं मौक्तिकं यच्च चिपिटं तबिगद्यते । मौक्तिकं ध्रियते येन तस्या कौति भवेत् सदा ॥ २७ ॥ त्रिकोणं त्रासमाख्यातं सौभाम्य-क्षयकारकम् । दो यत्तत् कृशं प्रोक्तं प्रज्ञाविध्वंस-कारकम् ॥ २८ ॥ निर्भग्नमेकतोयच्च कश-पाच तदुच्यते । सदोषं मौक्तिकं निन्द्य निरुद्योगकरं हि तत् । २८ ॥ प्रवृत्तं पिड़ कोपेतं सर्वसम्पत्ति-हारकम् । यस्मिन् कृत्रिमसन्देहः क्वचिद्भवति मौक्तिके ॥ ३० ॥ उष्ण सलवणे स्नेहे निशां तहासयेज्जले। बोहिभिर्मदनीयं वा शुष्कवस्त्रोपवेष्टितम् ॥ यत्तु नायाति वैवण्यं विजेयं तदक्वविमम् ॥ ३१ ॥ तथाहि,क्षिपेहोमूत्रभाण्डे तु लवण-क्षारसंयुते । खेदयेद्दङ्गिना वापि शुष्कवस्त्रेण वेष्टयेत् ॥ ३२ ॥ हस्त मौक्तिकमादाय व्रीहिभिचोपघर्षयेत्। कृत्रिमं भङ्गमाप्नोति महजञ्चाति दीप्यते ॥ ३३ ॥
कृत्वा पचेत् सुपिहिते शुभदार * भाण्डे, मुक्ताफलं निहित नूतनशक्ति-काण्डम् । स्फोटन्तथा प्रणिदधीत ततश्च भाण्डात् ; संस्थाप्य धान्यनिचये च तमेकमासम् ॥ ३४ ॥ पादाय तत्सकलमेव ततोऽव(१)भाण्डम्, जम्बीरजातरस-योजनया विपक्वम् ।
(१) ततोऽन्यभाण्डम् इति (ग) पुस्तक पाठः।
* दार इत्यौषधिविशेषः। अथवा 'दारु' इप्ति पाठ दौर्यते इति न्युत्यस्या काष्ठमयं पावम् इति।