________________
११३
मुक्तायुक्तिः। वर्षोपलानां समवर्णशोभम्, त्वक्सार पर्वप्रभवं प्रदिष्टम् । ते वेणवो दिव्यजनोपभोग्ये ; स्थाने प्ररोहन्ति न सार्वजन्ये ॥ ८८ ॥
[अथ वेणुजमुक्ता लक्षणारम्भः ] । वंशजं शशिसंकाशं कक्कोलफलमाईकम् । प्राप्यते वहुभिः पुण्यैस्तद्रक्ष्यं वेदमन्यतः ॥ १० ॥ पञ्चभूतसमुद्रेकाइंशे पञ्चविध भवेत्।। मुक्ताः पञ्चविधास्तासां यथा लक्षणमुच्यते ॥ १ ॥ पार्थिवी गुरुवत्सा च तैजसो तेजसा लघुः। वायवी च मृदुः स्थूला गागनी कोमला लघः ॥ २ ॥ प्राप्याः स्निग्धाः भृशं शुल्लाः पञ्चैताः प्रवरा मताः । आसां धारणमात्रेण व्याधिः कोऽपि न जायते ॥ ३ ॥ एवमन्यत्रापि,गजाहि कोलमत्यानां शौर्षे मुक्ताफलोद्भवः । त्वक्सार शुक्ति-शकानां गर्भे मुक्ताफलोद्भवः ॥ १२ ॥ धाराधरेषु जायेत मौक्तिकं जलविन्दुभिः । जौमूते शुचिरूपञ्च गजे पाटलभावरम् ॥ ५ ॥ मत्स्ये खेतञ्च निस्तेजः फणीन्द्रे नौलभास्वरम् । हरिच्छतं तथा वंशे पौतखे तच्च शूकरे ॥ ६ ॥ शङ्खशुक्त्यद्भवं खेतं मुक्तारत्नमनुत्तमम् । चतुही मौक्तिके छाया पोता च मधुरा सिता ॥ ७ ॥ नौला चैव समाख्याता 'रत्न-तत्त्व परीक्षकः' । पोता लक्ष्मीप्रदा च्छाया मधुरा वुद्धिवहिनी॥८॥ शुक्ला यशस्करी च्छाया नौला सौभाग्य-दायिनी।
१५