________________
१०८
युक्तिकल्पतरौतथाहि, गारुड़े,- - नाभ्येति मेघ-प्रभवं धरित्री वियद्तं तहिवुधा हरन्ति । अचिप्रभानावृत-दिग्विभाग मादित्यवद्दःखविभाव्य विम्बम् ॥५१॥ तेजस्तिरस्कृत्य हुतासनेन्दु, नक्षत्रताराग्रह-सम्भवञ्च । दिवा यथा दीप्तिकरं तथैव ; तमोऽबगाढ़ाष्वपि तन्निशासु ॥ ५२ ॥ विचित्ररत्नद्युति-चारतोय-चतुः समुद्रा भवनाभिरामाः । मूल्यं नवास्यादितिनिश्चयो मे ; कृत्स्ना महौ तस्य सुवर्ण-पूर्णा ॥५३॥ होनोऽपि यस्तल्लभते कथञ्चिदिपाक योगान्महतः शुभस्य । सपनहोनः पृथिवीं समयां भुनक्ति तत्तिष्ठति यावदेव ॥ ५४ ॥ न केवलन्तच्छुभक्कनृपस्य भाग्यैः प्रजानामपि जन्म तस्य । तदयोजनानां परित: शतस्य सर्वाननन् विमुखो करोति ॥५५॥
जलज्योतिर्मरुज्जानां मेघानान्त्रिविधम्भवेत् । जलाधिकेऽधिकं स्वच्छं कोमलं गुरुकान्तिमत् ॥ ५६ ॥ ज्योतिष कान्तिमइत्तं दुनिरीक्ष्य रविप्रभम् । कान्तिमत् कोमलं वृत्त मारुतं विमलं लघु ॥ ५७ ॥ गारुड़े,
वराहदंष्ट्रा प्रभवं वरिष्ठम्, * तस्यैव दंष्याकुर-तुल्य वर्णम्। क्वचित् कथञ्चित् स भुवः प्रदेशे ;
प्रजायते शूकरवद्दिशिष्टः ॥ ५८ ॥ ब्रह्मादि जातिभेदेन वराहोऽपि चतुर्विधः । तेषु जाता भवेन्म क्ला समासेन चतुर्विधा ॥ ५८ ॥ व्राह्मणः शुक्रवर्णस्तु शूद्रमन्ते च लक्ष्यते ।
क्षत्रियो रक्तवर्णस्तु स्पर्श कर्कश एव च ॥ ६० ॥ * 'दष्टामूले शशिकान्ति-सप्रभ वह गुणञ्च वाराहम् । इति वृहत्संहितायाम् ।