________________
मुक्तायुक्तिः ।
शुद्धस्य गोमेद मणेस्तु मूल्यं, सुवर्णतो गुणमाहुरेके । अन्ये तथा विद्रुमतुल्य-मूल्यं ; तथापरे चामरतुल्यमाहुः ॥ ४१ ॥ चतुर्व्विधानामेषान्तु धारणे परिसम्मतम् ॥ ४१ ॥
इति श्रीभोजराजीये युक्तिकल्पतरौ गोमेद परीक्षा ॥
अथ मुक्ता परीक्षा |
9
दिपेन्द्र जीमूतवराहशङ, मत्स्याहि शक्त्युद्भव वेणुजानि । मुक्ताकलानि प्रथितानि लोके ; तेषान्तु शक्त्य ुद्भवमेव भुरि * ॥४३॥ वेध्यन्तु शक्त्य ुद्भवमेव तेषां शेषान्यवेध्यानि वदन्ति तज्ज्ञाः । मतङ्गजा ये तु विशुद्धवंश्या ; स्तेमौक्तिकानां प्रभवाः प्रदिष्टाः ॥ ४४ ॥ उत्पद्यते मौक्तिकमेषु वृत्तम्, पीतवर्णं प्रभया विहीनम् ॥ ४५ ॥ वक्ष्ये गजपरीक्षायां गजजातिर्चतुर्व्विधा ।
मौक्तिकं तेषु जातं हि चतुर्विधमुदीर्य्यते ॥ ४६ ॥
ब्राह्मणं पोतशुक्लन्तु क्षत्रियं पोतरक्तकम् ।
*
१०७
पोतश्यामन्तु वैश्यः स्यात् शूद्रं स्यात् पोतनोलकम् ॥ ४७ ॥ काम्बोज-कुम्भसम्भूतं धात्रीफलनिभं गुरु ।
अतिपिज्ञ्जरसच्छायं मौक्तिकं मन्ददीधिति ॥ ४८ ॥ धाराधरेषु जायेत मौक्तिकं जल- विन्दुभिः । दुर्लभन्तन्मनुष्याणां देवैस्तत् क्रियतेऽम्बरात् ॥ ४८ ॥ कुक्कुटाण्डसमं वृत्त मौक्तिकं निविड़ गुरु | घनजं भानुसंकाशं देवयोग्यममानुषम् ॥ ५० ॥
'स्वात्यम्ब शुक्ति कूहरे पतदेवमुक्ता,
मुक्त व पङ्कजदले नरजः किञ्चित्" ॥ इति कवयः ।