________________
वज्रादियुक्तिः। वज्रोऽथ वर्तुलो विन्दुरावतॊ मध्य-वर्तलः ।। वचः परिवहु ... ... रक्त एव यवाकृतिः ॥ ८४ ॥ विन्दुरायुर्धनं हन्यात् दावतॊ वचमादिशेत् । परिवर्ते भवेद् व्याधिर्यवे तत् फलमुच्यते ॥ ८५ ॥ खेतो रक्तस्तथा पोत-श्वेतति यथा मतः । रक्तावर्णे यवे ख्यातं गजाश्वस्य विनाशनम् ॥ ८६ ॥ यवे पोते कुलस्यान्तं धनमायुः सिते भवेत् । एवं दोष-गुणाः प्रोक्ताः परिविन्दोरशेषतः ॥ ८७ ॥ सव्यवनाः शुभा रेखा रामवत्रा भयङ्करो। छेद धान्तिकरो छेदा रेखाशस्त्र-भयप्रदा ॥ ८॥ पक्षहय प्रदृश्याया छेदा सा परिकीर्तिता। रेखा वन्धु-विनाशाय जायते वचसंश्रया ॥ ८८ ॥ सव्या चैवोपसव्या च छिना रेखोर्द्ध गामिनी ॥ सव्या चात्मभिदा जेया अपसव्या धनच्छिदा । ८० ॥ ऊर्ध्वा चासंप्रहारायच्छिन्ना च्छेदाय वन्धुभिः । अङ्कः काकपदाकारो दृश्यते यः पदोस्थितः ॥ ११ ॥ स मृत्युमादिशत्याहु:(युः) धनं वा सकलं हरेत् । भग्नाग्रं भङ्गधारच दलहोनञ्च वर्गलम् ॥ १२ ॥ कान्तिहीनञ्च यहज दोषाय न गुणाय तत् । भिन्न भ्रान्ति-करन्यासः सनासं जनयेद् ध्र वम् । अपि सर्वगुणैयक्तं न तादृग धारयडुधः ॥ १३ ॥
अथ अन्यान्यपि। एकमपि यस्यसैन्यं () शृङ्ग विदलितमवलोक्यते विशीर्णखा । गुणवदपि तत्र धायें वज्र श्रेयोऽर्थिभिर्भवने ॥ ८४ ॥ (2) अत्र सैन्यं इत्यधिक पाठः (ख)-(ग) पुस्तकेऽस्ति ।