________________
युक्तिकल्पतरो
तथा,शोभाहितयवन्तो ये मणयः क्षिति-कारकाः (१५)। उभयत्र पदं येषां तेन च स्यात् पराभवः ॥ ८५ ॥ भिन्न युद्ध मृत्यू: स्यात्ककरं धन-नाशवत् । दुग्धेनैव समालिप्तः पुटके यस्तु सम्भवेत् ॥ ८६ । । दुःखक्कम समाख्यातो न नृपः रक्षणीयकः । मधुविन्दु-समा शोभा कोकिलानां प्रकीर्तिताः ॥ ८७ ॥ तेषाच्च बहुभेदाः स्युः न ते धायाः कदाचन ॥ ८८ ॥
अथ गुणाः तेषाम्बज्रादीनाम् । गुरुत्वं स्निग्धतां चैव वैमल्य(न्य)मतिरक्तता। वर्णादिकं गुरुत्वञ्च स्निग्धता च तथाच्छता ॥ अच्चि भत्तामहत्ता च मणीनां गुणसंग्रहः ॥ ८ ॥
अथ फलम् । ये कर्कराः छिद्रमयोपदिग्धाः, प्रभाविमुक्ताः पुरुषाविवर्णाः । न ते प्रशस्ता मणयो भवन्ति । समासतो जातिगुणैः समस्तैः ॥ ८० ॥ दोषोपसृष्टं मणिमप्रवोधा, विभर्ति यः कश्चन कञ्चिदेकम् । तं(तद्) वन्धुदुःखाय सवन्धुवित्तनाशादयो दोष-गुणा भजन्ते ॥ ८१ ॥ सपत्न-मध्ये हि कृताधिवासम्, प्रमादवृत्तावपि वर्तमानम् ।
(१५) क्षतिकारकाः इति (क)-(ग) पुस्तक पाठः ।