________________
वबादियुक्तिः । हिङ्गलाशोक-पुष्याभ मौषत्पीतन्तु लोहितम्। जपालाक्षारस-प्राय वैश्य सौगन्धिकं विदुः ॥ ७६ ॥ भारता-कान्तिहौनश्च चिक्कणच विशेषतः। मांसखण्डसमाभासोऽन्त्यजः पापनाशनः ॥ ७७ ॥ मांसखण्डस्तु नीलगन्धेः संज्ञा * |
अथ दोषाः [तेषाम्वचादौनाम् ] । माणिक्यस्य समाख्याता अष्टौ दोषा मुनौवरैः । विच्छायच्च वि(वि)रूपश्च सम्भेदः कर्करन्तथा ॥ ७८ ॥ अशोभनं कोकिलञ्च जलं धूमाभिधञ्च वै। गुणाश्चत्वार आख्याताश्छायाः षोड़शकीर्तिताः ॥ ७८ ॥ .
छायास्तु पूर्वोक्ता एव ग्राह्याः । छाया हितयसम्बन्धाद हिच्छायं बन्धुनाशनम् । हिरूपं विपदन्तन माणिक्येन पराभवः ॥ ८० ॥ सम्भेदो भिन्नमित्युक्तं शस्त्रघात-विधायकाः । कर्करं कर्करायुक्तं पशुवन्धु-विनाशकत्॥ ८१ ॥ दुग्धेनैव समालिप्त लम्बनी पुटमुच्यते । अशोभनं समुद्दिष्टं माणिक्य वहुदुःखक्वत् ॥ २ ॥ मधु-विन्दु-समच्छायं कोकिलं परिकीर्तितम् । आयुर्लक्ष्मी यशो हन्ति सदोषं तनुधारयेत् (१४) ॥ ८३ ॥ रागहीनं जलं प्रोक्तं धनधान्यापवादकत्। धूम धूम्रसमाकारं वैद्युतं भयमावहेत् ॥ ८४ ॥ १४) तनूराधयेत् (वाधयेत्))इति (क)-(ग) पुस्तक पाठः । मांसखण्णरूपत्वात्तस्य नौलगन्ध मौसखण्ड इत्यभिधानम् ।