________________
युक्तिकल्पतरोआनोलरतोत्पल-चारु भासः ; सौगन्धिकाख्या मणयो () भवन्ति ॥ ६६ ॥ यो मन्दराजः कुरुविन्दजेषु, स एव जातः स्फटिकोद्भवेषु । निरर्चिषोऽन्तर्वहुलो भवन्ति ;
प्रभाव-वन्तो हि न तत् समाना: ॥ ६७ ॥ येतु वारण-गङ्गायां जायन्ते कुरुविन्दकाः। पद्मरागा धनं रागं विभ्राणाः स्वस्फुटार्चिषः ॥ ६८ ॥ वर्णानुयायिनस्तेषां मन्ध्र(द)देशास्तथापरे । जायन्ते यत्र ये केचित् मूल्यलेशमवाप्न युः (१०) ॥६६॥ तथैव स्फाटिकोत्थानां देश तुम्ब रु संज्ञके । समरागाः प्रजायन्त तेषान्तु कथितन्विदम् ॥ ७० ॥ तथा च,माणिक्यस्य प्रवक्ष्यामि यथाजाति-चतुष्टयम् । ब्रह्म-क्षत्रिय-वैश्याश्च शूद्रश्चाथ यथाक्रमम् ॥ ७१ ॥ रक्ताखेतो भवेदिप्रस्त्वतिरक्तश्च क्षत्रियः । रक्तपीतो भवेद्देश्यो रक्तनौलस्तथान्त्यजः ७२ ॥ पद्मरागो भवेविप्रः कुरुविन्दस्तु वाहुजः । सौगन्धिको भवेद्देश्यः मांस-खण्डस्तथान्त्यजः ॥ ७३ ॥ शोणपद्म-समाकारः खदिराङ्गार-सप्रभः । पद्मरागो हिजः प्रोक्तः छाया भेदेन सर्वदा ॥ ७४ ॥ गुञ्जा-सिन्दुर-वधूक-नागरग-समप्रभः ।
दाडिमौ-कुसुमाभासः कुरुविन्दस्त वाहूजः । ७५॥ (e) मलयो भवन्ति इति (ग) पुस्तक पाठः । (१०) समयान युः इति (क)-(ग) पुस्तक पाठः ।