________________
अलङ्गारतियुक्तिः।
तथा च,वधूक गुञ्जो सकलेन्द्रगोप, जवासनासृक्समवर्णशोभा। भ्राजिष्णवो दाडिम-वौजवर्णा ; स्तथापरे किंशूकपुष्यमासाः ॥ ६१ ॥ सिन्दूरपद्मोत्पलकुमुमानां, लाक्षारसस्यापि समानवर्णाः । सान्द्रे निरागे प्रभया खयैव ; भान्ति खलक्ष्मया स्फुटमध्यशोभाः ॥ ६२ ॥ भानोः सुभासा मनू(८) वोधयोग, मासाद्यरश्मि प्रकरण दूरं ; पार्खाणि सर्बानुपरञ्जयन्ति ; गुणोपपत्राः स्फटिक प्रसूताः ॥ ६३ ॥ कुसुम्भनोलद्युति-रागमिश्राः, प्रत्यग्ररक्ताम्बर(स) तुल्यभासः । तथापरे रक्षर-कण्टकारी; पुष्पार्चिषो हिङ्गुलकत्त्विषोऽन्ये ॥ ६४ ॥ चकोरपुंस्कोकिल-सारसानां, नेत्रावभासो द्युतयश्च केचित् । अन्ये पुनर्नाति विपुष्पितानां; तुल्य-त्विषः कोकनदोदराणाम् ॥ ६५ ॥ प्रभाव-काठिन्य-गुरुत्व-योगैः, प्रायः समानाः स्फटिकोद्भवानाम् ।
(८) मनुवेर इति (ख) पुस्तक पाठः ।