________________
८
युक्तिकल्पतरौ -
चन्द्रकान्तं सूर्यकान्तं स्फाटिकं पुलकन्तथा । कर्केतं पुष्परागञ्च तथा ज्योतौरसं द्विज ! ॥ ५३ ॥ स्फाटिकं राजव (1) र्त्तञ्च तथाराजमयं शुभम् । सौगन्धिकं तथा गन्धं (अं) शङ्ख ब्रह्ममयन्तथा ॥ ५४ ॥ गोमेदं रुधिराख्यच्च तथा भल्लातकं द्विज । धूलो मरकतञ्चैव तुत्थकं सोसमेव च ॥ ५५ ॥ पोलुं (तं) प्रवालकञ्चैव गिरिवज्चञ्चभास्करम् (६)। भुजङ्गममणिश्चैव तथा वज्र' मणिः शुभः । तित्तिरञ्च (७) तथा पीत्त (तं) भ्रामरञ्च तथोत्पलम् ॥५६॥ वज्रान्येतानि सर्वाणि धाय्यान्येव महीभृता * । सुवर्ण प्रतिबद्धानि जयारोग्य-समृद्धये ॥ ५७ ॥
तत्रादौ पद्मराग- परीक्षा ।
सिंहले तु भवेद्रक्तं पद्मरागमनुत्तमम् ।
पोतं काल(ण)पुरोद्भूतं कुरुवृन्दमिति स्मृतम् ॥ ५८ ॥ अशोकपलच्छायममुं ( नं) सौगन्धिकं विदुः । तुम्बुरेच्छाययानीलं नौलगन्धि- प्रकीर्त्तितम् ॥ ५८ ॥ उत्तमं सिंहलोद्भूतं निक्कष्टं तुम्बुरोद्भवम् । मध्यजं (म) मध्यमं ज्ञेयं माणिक्य' क्षेत्रभेदतः ॥ ६० ॥
(६) भार्गव, (भाडुरम् ) इति (ख) पुस्तक पाठः ।
(७) तित्तिभञ्चइति (ख) पुस्तक पाठ: ।
* "हिपेन्द्रजौ मुतवराहशङ्खमत्स्या हि शक्त्यद्भव - बेणजानि मुक्तफलानि ”... इति मल्लिनाथः ॥