________________
७2
प्रसाधनौयुक्तिः । काष्ठजा धातुजा चेव शृङ्गजा च यथाक्रमम् । जाङ्गला नूप-सामान्य-देशजानां महीभुजाम् ॥ २ ॥ छत्रदण्ड-वदुन्नेयः काष्ठजाया विनिश्चयः । कनकं रजतं तानं पित्तलं सीसकं तथा ॥ ८३ ॥ लोहं सव(7)ञ्च सर्वार्थ-(ई)मादित्यादि-दशाभुवाम् । राज्ञामेवोपयुज्येत कालकीर्ति-प्रसाधनो ॥ ८४ ॥ मृगाणां महिषाणाञ्च शृङ्गजाता प्रसाधनी । गज-दन्त-समुद्भूता राज्ञामेवोपयुज्यते ॥ १५ ॥ अत्रापि रत्न-विन्यासो जे यश्चामर-दण्डवत् ॥ ८६ ॥ गुरुता लघुता चैव तथा घन-शलाकता। मनोहरत्व-मुदितं प्रसाधन्या गुणग्रहः ॥ ८७॥ ... ... ... ... ... ... ... *
अथ वितान-लक्षणम् । वितानोऽष्टविधः प्रोक्तस्तेषां लक्षणमुच्यते ।
आयाम-परिणाहाभ्यां अष्टहस्तमितो हि स:(यः) ॥ ८ ॥ वितानो मङ्गलो नाम मङ्गलाय महीभुजाम् । आयामो दशहस्तेन परिणाहेऽष्टहस्तकः ॥ ८ ॥ वितानो विजयो नाम भत्तुंः सर्वार्थ-साधकः । आयामे हादशभुजः प्रसरे दशहस्तकः ॥ विताने अपि ... ... यथाक्रमम्। ... ... ... ... ... ()॥१० ॥
* पत्र सन्दर्भमागं किञ्चित् चुटितं पश्यामि। आदर्शेषु तन्नास्ति । + अवापि च तथैवादशेषु सन्दभांशीऽन्तरा नावलोक्यते ।