________________
190
युक्तिकल्पतरो
अथ चषकोद्देशः।
यत्पानपात्रं भूपानां तज्ज्ञेयं चषकं वुधैः । कानक राजतं चैव स्फाटिकं काचमेव च * ॥ ८६ ॥ वृत्त स्व(सु)राष्ट्र-दिक्कोणं चतुणीं पृथिवोभुजाम् । इत्यन्यत् सम्मतं तेषां निर्णयः पाठ-सम्मतः ॥ ख-मुष्टि-सम्मितं रत्न : चतुर्वणैः समन्वितम् ॥ ८७ ॥ मौक्तिक (6) वाथ फालम्बा सर्वेषामेव युज्यते । काष्ठजं धातुजं शैलं जाङ्गलादि-महीभुजाम् ॥ ८८ ॥ 'न () त्वन्यमन्मतं तेषां निर्णयः पाठ-सम्मतः । ख मुष्टिसम्मितं रत्न चतुर्वर्णैः समन्वितम् ॥ ८८ ॥ यदन्यत्तोय-पानादि-पात्र पृथ्वीभुजाम्भवेत् । एवं तत्रापि नियम इति भोजस्य निश्चयः ॥ ८० ॥ इति श्रीभोजराजोये युक्तिकल्पतरौ चषकोद्देशः ।
अथ प्रसाधनो। प्रसाधनौ दिनव-नाग-सप्त, सङ्ख्याभिरुक्ताङ्गलौभिः क्रमेण । चतुर्विधानां पृथिवी-पतीनां ; सम्पत्ति-सौभाग्य-यशः समृद्धिदा ॥ ११ ॥
(2) मार्तिकं इति इति (क) पुस्तक पाठः ।
* काचपाववृत्तन्तु भारत-रामायण-स्म ति-पुराण-कादम्वादौ दृश्यते । ___ + “न त्वन्यदित्यारभ्य समन्वितम्" इत्यन्त एकः श्लोक: (क) (ग) पुस्तकऽधिक: पठित: इति मन्ये ।