________________
ध्वजयुक्तिः ।
गजादि- युक्ता सा प्रोक्ता जयन्ती सर्व्वमङ्गला 1 गजः सिंहो यो डिपो चतुर्णां पृथिवी भूजाम् ॥ १ ॥ हंसादियुक्ता विज्ञेया राज्ञा सैवाष्टमङ्गला । हंसः केकी शकः चासो ब्रह्मादोनां यथाक्रमम् ॥ २ ॥ चामरादि-समायुक्ता सा ज्ञेया सर्व्ववुद्धिदा । चामरचास-पचानि चित्रबस्त्रं तथा सितम् ॥ ३ ॥ चतुण वेदनयन-पचास्त्व (३) गणिताः क्रमात । तदग्रे यदि विन्यस्तं पताका द्वितयं भवेत् ॥ ४ ॥ इयं (४) हि सर्व्वतोभद्रा पताका चक्रवर्त्तिनः । तद्दर्णः पूर्व्ववज् ज्ञेयः प्रमाणं विधि-वोधितम् ॥ ५ ॥ कानकं राजतं ताम्र नाना धातुमयं क्रमात् । कुम्भादिकं प्रशंसन्ति पताकाग्रे महीभुजाम् ॥ ६ ॥ अत्रापि रत्न- विन्यासो विधेयो रजत-क्रमः । चतुर्भिीकरास्याद्यैर्मुक्ता चेत् सर्व्व-सिद्धिदा ॥ ७ ॥ तदा श्रेयस्करो नाम सा पताका विजायते । मकरोऽथ गजः सिंहः व्याघ्रो वाजौ मृगः शुकः ॥ ८ ॥ शुचि (५) खेति समुद्दिष्टमादित्यादि-दशाभुवाम् । इति प्रोक्तः पताकानां निर्णयः पृथिवी-भुजाम् ॥ ८ ॥ अन्येषामतिसंक्षेपात् पताका लक्षणं शृणु । गभस्तिरथहस्तश्च तथा हस्तदयं क्रमात् ॥ १० ॥ यथोत्तरं द्विगुणितं पत्तौ दशगुणैः क्रमात् । एवं सहस्राधिपतेः पताका तौर्य्यहस्तिकी ॥ ११ ॥
(३) पचन्त्व इति (ख) पुस्तक पाठः । (४) इदं (इमं ) इति (ख) पुस्तक पाठः । (५) सूची इति (ग) पुस्तक पाठः
इट