________________
[ पाद. २ सू. २९-३१] श्रीसिद्धहेमचन्द्रशब्दानुशासने षष्ठोध्यायः [६९ पुरुषात्कृतहितवधविकारे चैयञ् ॥ ६. २. २९ ॥
पुरुषशब्दात्कृते हित्ते वधे विकारे चकारात्समहे च एयञ् प्रत्ययो भवति । कृतादौ यथाभिधानं विभक्तियोगः । पुरुषेण कृतः पौरुषेयो ग्रन्थः, पुरुषाय हितं षौरुषेयमार्हतं शासनम्, पुरुषस्य वध: षौरुषेयो वधः पुरुषस्य विकारः पौरुषेयो विकारः पुरुषाणां समूहः पौरुषेयम् ।२९। विकारे ॥ ६. २.३०॥
षष्ठयन्ताद्विकारे यथाविहितं प्रत्यया भवति । द्रव्यस्यावस्थान्तरं विकारः । अश्मनो विकारः आश्मनः, आश्मः, 'वाश्मनो विकारे' (७-४-६३) इत्यन्त्यस्वरादिलोपः, भस्मनो भास्मनः, मृत्तिकायाः मात्तिकः, अर्धस्य आधः, हलस्य हालः, सीरस्य सैरः, चेदीनां चैदः, वृजीनां वार्जः । त्रिगर्तानां त्रैगर्तः । रकणां राङ्कवः । तस्येदम्' (६-३-१५९) इत्येवाणादिसिद्धावर्धादिषु विकारे अणपवादवाधनाथं वचनम् ।३०।।
न्या० स० विकारे-प्रत्यया भवन्तीति बहुवचनात् कलेर्विकारः 'कल्यग्नेरेयण' ६-१-१७ उत्सस्य विकारः 'उत्सादेरञ्' ६-१-१९ स्त्रीणां पुंसां वा विकारः ‘प्राग्वत्ः स्त्री पुंसा' ६-१-२५ कालेयः । औत्सः स्त्रैणः पौंस्नः इत्याद्यपि ज्ञेयम् । अणपवादबाधनार्थमिति-अयमों मार्तिक इत्यादीनि सिध्यन्ति, आर्द्ध इत्यादिषु तु अर्धशब्दात् अर्घादयः' ६-३-३९ हलसीराभ्यां 'हलसीरादीकण्' ७-१-६ चेदिवृजिभ्यां राष्ट्रवाचित्वात् 'बहुविषयेभ्यः' ६-३-४५ इत्यकत्रि प्राप्ते तदपवादौ चेदिशब्दस्य काशादिपाठाण्णिके कर्णो वृजेस्तु 'वृजिमद्रात' ६-३-३८ इति कः त्रिगर्त्तात् 'बहुविषयेभ्यः' ६-३-४५ इत्यक रङ्कोस्तु उवर्णादिकगोपवादो ‘रङ्कोः प्राणिनि वा' ६-३-१५ इति टायनणित्येते प्रत्ययाः प्राप्नुवन्ति, ते माभूवन्नित्येवमर्थम् । प्राण्यौषधिवृक्षेभ्योऽवयवे च ॥ ६. २. ३१ ॥
प्राणिन-औषधिवृक्षवाचिभ्यः षष्ठ्यन्तेभ्योऽवयवे विकारे च यथाविहितं प्रत्यया भवन्ति । प्राणिभ्यः कापोतं सक्थि, कापोतं मांसम्, मायूरं सक्थि, मायूरं मांसम्, आविकं सक्थि, आविकं मांसम्, अविशब्दादनभिधानान्न भवति । औषधिभ्यः, दौर्वं काण्डं दौर्वं भस्म, मौवं काण्डं मौर्व भस्म, वक्षेभ्यः,–कारीरं काण्डं कारीरं भस्म, वैल्वं काण्डं वैल्वं भस्म, प्राण्यौषधिवृक्षेभ्य इति किम् ? पाटलिपुत्रस्यावयवः पाटलिपुत्रकः प्राकारः । ' तस्येदम् । (६-३-१५९) इति विवक्षायामकञ्, एवं पाटलिपुत्रकः प्रासादः इतः परं विकारे प्राण्यौषधिवृक्षेभ्योऽवयवे चेति द्वयमप्यधिक्रियते, तेनोत्तरे प्रत्ययाः