________________
[ पाद. १. सू. १२२-१२३ ] श्रीसिद्धहेम चन्द्रशब्दानुशासने षष्ठोऽध्यायः [४७ कुरोर्वा ॥ ६. १. १२२ ॥
कुरुशब्दात्परस्य द्रेय॑स्य स्त्रियां वा लुप् भवति । कुरोरपत्यं स्त्री कुरुः, कौरव्यायणी । — कौरव्यमाडूकासुरेः' (२-४-७०) इति डायन् ।१२२। देखणोऽप्राच्यभर्गादेः ॥ ६. १. १२३ ॥
प्राच्यान भर्गादींश्च वर्जयित्वान्यस्मात्परस्यानोऽणश्च द्रेः स्त्रियां लुप भवति । अञ् शूरसेनस्यापत्यं स्त्री सूरसेनी, एवमपाच्या, अम्-मद्री, दरत्, मत्सी वेरिति किम् ? औत्सी, औपगवी । द्रावनवर्तमाने पुनर्द्रिग्रहणं भिन्नप्रकरणस्यापि द्रेलुं बर्थम् । पर्व:, रक्षाः, असुरी । पशु, रक्षस्, असुर इति राष्ट्रसरूपक्षत्रियवाचिनः । एषामपत्यं संघ: स्त्रीत्वविशिष्टो विवक्षित इति अणो: 'शकादिभ्यो द्रेलुप' (६-१-१२०) इति लुपि पुनः पर्वादिलक्षणः स्वाथिकोऽण् । तस्यापि स्त्रियामनेन लुप् । अञण इति किम् ? औदुम्बरी । साल्वांशत्वादिञ् । अप्राच्यभर्गादेरिति किम् ? पाञ्चाली, वैदेही, पप्पली, मागधी, कालिङ्गी, वैदर्भी, आङ्गी, वाङ्गी, सौह्मी, पौण्ड्री, शौरमसी। पाञ्चलादयः प्राच्या राष्ट्रसरूपाः क्षत्रियाः । भर्गादि, भार्गी, कारूपी, भर्म, करूप, करूश, केकय, कश्मीर, साल्व, सुस्थाल, उरम, यौधेय, शौक्रेय, शौभ्रेय, घार्तेय, धार्तेय, ज्यावानेय, त्रिगर्त, भरत, उशीनर इति भर्गादिः । यौधेयादिज्यावानेयान्तानां स्वार्थिकस्यालो नेः लुप् प्रतिषिध्यते । यौधेयीनां संघादि यौधेयमिति संघाद्यमर्थम्, लपि हि सत्यामजन्तत्वाभावात् संघाद्यण न स्यात् । प्रकृतस्य तु अञः प्रसङ्गाभावात् न प्रतिषेधः, भरतोशीनरशब्दावसादिषु पठयेते । तयोरिहोपादानात् सत्यप्यणपवादे चेत्यस्मिन् उत्साद्य बाधित्वा द्रिसंशक एवाञ् भवतीति ज्ञाप्यते, तेन भरतानां राजानो भरता उशीनराणामुशीनरा इति राज्ञि विहितस्याज उत्तरसूत्रेण लुप सिद्धा भवति, उत्साद्यबस्तु द्रिसंज्ञाया अभावान्न स्यात् । नापि 'यजञः '-(६-१-१२६) इत्यादिना प्राप्तिः राज्ञामगोत्रत्वात् ।१२३॥
न्या० स० देरत्रणो–पशु रिति पर्शोरपत्यं बहवो माणवकाः 'पुरुमगध' ६-१-११६ इत्यण् , शकादित्वाल्लुपि पर्शवः ते शस्त्रजीविसंघ स्त्रीत्वविशिष्टो विवक्षितः, 'पर्वादेरण' ७-३-६६ अनेन लुप्' 'उतोऽप्राणिनश्च' २-४-७३ इति ऊ, एवमुत्तरयोरपि ।
अणोरिति पशूरक्षसोः 'पुरुमगध' ६-१-११६ इत्यणः असुरात्तु राष्ट्रक्षत्रियादयः। शकादिभ्य इति स्त्रीत्वेऽपि प्राच्यत्वात् 'द्रेरणः' ६-१-१२३ इति न भवति । ___ स्त्रियामनेन लुबिति लुप्ताणजन्तानां पर्वादीनां प्राच्यादावपाठात् 'देखणः '६-१-१२३ इत्यनेन लुगू भवत्येव