SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ 50 ] श्रीसिद्धहेमचन्द्रशब्दानुशासने नन्ता संख्या डत्यन्तं युष्मदस्मदी च अलिङ्गाः शब्दाः, पञ्च कति यति वा स्त्रिय, अत्र ङीन भवति, युष्मभ्यं अस्मभ्यं अत्राप् न भवति, विभक्त्यन्तं पदं, सविशेषणमाख्यातं वाक्यं, स्वराद्यव्ययं च अलिङ्गानि असंख्यानि च । काण्डे, कुलं पचते, काण्डीभूतं कुलं, एषु 'क्लीबे' [२-४-६७] इति ह्रस्वो न भवति, तद् बहुलं, तत्पूर्वोक्त लिङ्गलक्षणं बहुलं द्रष्टव्यं, तेन पिङ्गः पिशङ्ग पिङ्गो तु शम्यां पिङ्ग तु बालकम् । रामठे नालिकायां तु पिङ्गा गोरोचनामयोः ॥१॥ इत्येवमादिलिङ गं शिष्ट प्रयोगानुसारेण वेदितव्यं, तदुक्त वागविषयस्य तु महतः संक्षेपत एव लिङ्गविधिरुक्तः । यन्नोक्तमत्र सद्भिस्तल्लोकत एव विज्ञेयम् ॥१॥ ॥ इति लिङ्गानुशासनावचूरिः समाप्ता ।। RAMMAR IMIRH MANDARMW AdSNUARY ANTHAN .,
SR No.032130
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 03
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy