________________
३० ]
बृहवृत्ति-लघुन्याससंपलिते [पाद. १ सू० ६८-७१ ] देव्याविति ननु सुपर्णाविनताशब्दयोरेक एव शब्दार्थस्तत्कथं देव्याविति द्विवचनम् ? उच्यते, शब्दभेदादर्थभेदो भवतीत्याश्रयणात ।
पीलासाल्वामण्डूकादा ॥ ६. १. ६८॥ .. - पीलासाल्वामण्डूकशब्देभ्योऽपत्येऽण् प्रत्ययो वा भवति । पैलः, पैलेयः, साल्वः, साल्वेयः, माण्डकः, माण्डूकिः । पीलासाल्वाभ्यां द्विस्वरैयणि मण्डकादिषि प्राप्ते वचनम्, वाग्रहणं मण्डूकस्य इञर्थम् ॥६८॥
न्या० स० पोलासाल्वा-इअर्थमिति अन्यथा वाग्रहणं विनापि युत्तरेण चानुकृष्टेभ्य एभ्यस्त्रिभ्योऽप्येयण, अनेन त्वः भवति, मण्डूकात्तु कथमपीम् न स्यादिति ।। दितेश्चैयण वा ॥ ६. १.६९ ॥
दितिशब्दान्मण्डूकशब्दाच ङसन्तादपत्ये एयण वा भवति । दैतेयः, दैत्यः, माण्डुकेयः, माण्डुकिः, चकारो मण्डूकार्थः । पीलासाल्वाभ्यां ह्यविकल्पादेव एयण सिद्धः । मण्डके त्रैरूप्यं सिदमेव । वाग्रहणं दितेार्थम् । ' इतोऽनित्रः' (६-१-७२) इत्येव दितेरेयणि सिद्धे ' अनिदम्यणपवादे च'--(६-१-१५) इत्यनेन तस्य बाधायां प्रतिप्रसवार्थं वचनम् ।।६९।।
न्या० स० दिते-एयण सिद्ध इति 'द्विस्वरादनद्याः'६-१-७१ इत्यनेन । मण्डूके रूप्यमिति अत्र वाग्रहणं विनापि पूर्वसूत्रे वाग्रहणेन मण्डूकेऽणिोः सिद्धत्वात् , अनेन च एयविधानात त्रैरूप्यं सिद्धमित्यर्थः ।
यापत्यूङः ॥ ६. १. ७०॥
ङयन्तादावन्तात्त्यन्तादूङन्ताच्चापत्ये एयण प्रत्ययो भवति । सौपर्णेयः, वैनतेयः, यौवतेयः, कामण्डलेयः ॥७॥
न्या० स० क्याप्त्यूक-यौवतेय इति एयेऽग्नाप्येवेति नियमात् पुंवत्त्वाभावात्तेर्न निवृत्तिः । कामण्डलेय इति देवीवचनोऽत्र कमण्डलूशब्दः, मानुषीव वनात्तु 'अदोनदी' ६-१-६७ इत्यण चतुष्पादवचनात्त्वेयञ् स्यात् , 'अकद्रुपाण्ड्वोः ' ७-४-६९ इति उवर्णस्य लुक् । द्विस्वरादनद्याः ॥ ६. १. ७१ ॥
द्विस्वरात् ङ्याप्त्यूछन्तादनदीवाचिनोऽपत्ये एयण् प्रत्ययो भवति । दात्तेयः, गौप्तेयः । अनद्या इति किम् ? सोताया अपत्यं सतः, संध्यायाः सान्ध्यः, वेण्णाया वैण्णः, सिप्रायाः सैप्रः, रेवायाः रेवः, शुद्धायाः शोद्धः, कुलाया: कौलः, मह्या माहः, सीतादयो नद्यः । अदोनदीमानुषीनाम्नोऽपवादो योगः ॥७॥
न्या० स० द्विस्व०- दात्तेय इति झ्याप्स्यूडो बाधकस्य ‘अदोनदी' ६-१-६७ इत्यणा बाधकोऽनेनैयण ।