________________
लिङ्गानुशासनम्
[ 31
मसूरी माषविशेषः अर्थप्राधान्यात् मसुरोऽपि, कीलः कीला कफण्यादि, राल: राला सर्जरसः ।। ८ ।।
पटोलः कम्बलो भल्लो, दंशो गण्डुषवेतसौ ।
लालसो रभसो वति-वितस्तितुटयस्त्रुटिः ॥ ६ ॥ पटोलः पटोला औषधिविशेषः, कम्वलः कम्बली ऊर्णावस्त्रं गोगलचर्म च, भल्लः भल्ली शस्त्रभेदः । अथ शान्तः-दंशः दंशी क्षुद्रजन्तुविशेषः, गण्डूषः गण्डूषा करजलादिमुखपूरणम् । अथ सान्ता: वेतस: वेतसी, वानीरः, लालसः, लालसा तृष्णातिरेकौत्सुक्ययात्रासु अन्यत्र तु आश्रयलिङ्गः, रभस: रभसा पौर्वापर्याविचारः, रभसो हर्षवेगयोः, माघे तु स्त्रियां 'क्रमते नभो रभसयैव' । अथेदन्ताः ३४ अयं वतिरियं, वतिर्वस्त्रस्य दशा, अयं वितस्तिरियं वितस्ति: वितताङ गुष्ठकनिष्ठः कर: अयं कुटिरियं कुटि: स्वल्पवासः, अयं त्रुटिरियं त्रुटि अवस्या क्षणद्वयं चेत्यरुणः ।। ६ ।।
ऊर्मोशम्यौ रत्न्यरत्नी अवीचिलव्यण्यारिणश्रेणयः श्रोण्यस्ण्यौ । पाष्र्णोशल्यौ शाल्मलियष्टिमुष्टीयोनिमुन्यौ स्वातिगव्यूतिबस्त्यः ॥१०॥
अयमूमिरियमूमिः वी च्यादि, अयमियं वा. शमिस्तरुविशेषः, अयमियं वा रत्निः बद्धमुष्टि: करः, अयमियं वाऽरत्नि: सकनिष्ठः करः, अयमियं वाऽवीचिः नरकभेदः, अयमियं वा लवित्रिं, अयमियं वा अगि: अक्षाम्रकीलिका अश्रिः सीमा च, अयमियं वाणि: सैव, अयमियं वा श्रेरिणः पङक्तिः , अयमियं वा श्रोणी: कटि:, अयमियमरणिः अग्निनिर्मन्थनकाष्ठं, अयमियं वा पाणिः गुल्फयोरधः पादावयवः, सैन्यपृष्ठे तु बाहुलकात् पुसि, अयमियं वा शलिः कौटिल्यं, अयमियं वा शाल्मलिवृक्षविशेषः, एकदेश विकृतस्यानन्यत्वात् शल्मलिः, अयमियं वा यष्टिः पालम्बनदण्ड, अयमियं वा मुष्टि: संपीडिताङ गुलिः करः, अयमियं वा योनिरुत्पत्तिस्थान श्रोणिश्च, यद्गौड: 'द्वयोर्योनिर्भगाकारे' अयमियं वा मुनिस्तपस्वी, अयमियं वा स्वातिनक्षत्र, अयमियं वा गव्यूतिः क्रोशद्वयं, अयमियं वा बस्तिमूत्राधारः ।। १० ।।
मेथिर्मेधिमशी मषीषुधी ऋष्टिः पाटलिजाटली अहिः । प्रश्निस्तिथ्यशनी मरिणः सृरिणमौलिः केलिहलीमरीचयः ॥ ११ ॥
अयमियं वा मेथिः पशुबन्धनाथ खलमध्ये स्थूणा, अयमियं सेधिः सैव, अयमियं मसिः कज्जलं. अयमियं मषिस्तदेव, अयमियमिषुधिस्तूणीरः, अयमियमृष्टि : खड्गः व्यञ्जनादिरपि, अयमियं पाटलिस्तरुविशेषः, अयमियं नाटलिः स एव, अयमियमहिः सर्पः, अयमियं प्रश्निः किरणः, अयमियं तिथिः प्रतिपदादिः, अयमियमशनिवज्र विद्युच्च, अमियं मणिः रत्नादि, अयमियं सृरिणरङ कुशः, अयमियं मौलि: चुडा मुकुट: केशाश्च, अयमियं कलिः परिहासः, अयमियं हलि: महाहलं, अयमियं मरीचिः करः ।। ११ ।।