SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ 16 ] श्री सिद्धहेमचन्द्र शब्दानुशासने चित्या पद्या पर्या योग्या, छाया माया पेया कक्ष्या । दृष्या नस्या शम्या संध्या, रथ्या कुल्या ज्या मङगल्या ॥ १६ ॥ चित्या चिता, पद्या मार्गः, पर्या क्रमः, सहयोगे सपर्या पूजा, योग्याभ्यासः । छाया शोभातमः प्रतिबिम्बेषु पालनोत्कोचयोः पङ्क्त्यर्क योषित् कान्त्यादिषु च, माया दम्भः, अर्थप्राधान्यात् शाम्बरी, पेया शृतं दुग्धादि कक्ष्या काञ्ची हर्म्यादेर्मध्यभागश्व, दृष्या रज्जुः, नस्या वृषादीनां नासारज्जुः, शम्या युगकीलकः, संध्या चिन्तामर्यादादिषु, रथ्या रथानां समूहः प्रतोली पन्थाश्च कुल्या सारणिः, ज्या मूर्वी, मङ्गल्या मल्लिकागन्ध्यगुरुश्च ।। १६ ।। उपकार्या जलार्द्रेरा, प्रतिसीरा परम्परा । कण्डराsसृग्धरा, होरा वागुरा शर्करा शिरा ।। २० ।। उपकार्या नृपमन्दिरं, - प्रर्थप्राधान्यादुपकारिकापि, जलार्द्रा प्रार्द्रवस्त्रं, इरा जलमन्नं गोश्व प्रतिसोरा जवनिका, परंपरा परिपाटिः सन्तानकश्च कण्डरा महास्नायुः, असृग्धराऽजिनं, होरा लग्नं, वागुरा मृगबन्धिनी, शर्करा उपला, शिरा धमनी ।। २० ।। गुन्द्रा मुद्रा क्षुद्रा भद्रा, भस्त्रा छत्रा यात्रा मात्रा । दंष्ट्रा फेला वेला मेला, गोला दोला शाला माला ।। २१ ।। गुन्द्रा मुस्ताविशेषः अर्थ प्राधान्यान्महिलाऽपि मुद्रा प्राण्यङ गुलिसंनिवेश:, क्षुद्रा वेश्या नटी कण्टकारिका च भद्रा विष्टि, भस्त्रा लोहघमनी, छत्त्रा मधुरिका कुस्तु बरुशिलन्ध्रयाश्च, यात्रा प्रयाणी देवोत्सवो वृत्तिश्च मात्रा परिच्छदः मानमल्पं च, दंष्ट्रा दाढा अर्थप्राधान्याद् राक्षस्यपि, फेला भोजनोज्झितं, अर्थप्राधान्यात् पिण्डोलि : फेलिश्व, वेला काले बुधग्रहस्त्रियां सीम्नि वाचि च प्रकारप्रश्लेषादवेला पूगचूर्णः, मेला मसिः, गोला बालक्रीडनकाष्ट, दोला प्रङ्खा, शाला गृहं अर्थप्राधान्यात् किमीत्यपि, माला पङ्क्तिः, स्वार्थिके के मालिका पुष्पमाल्यं सरिद्भेदः पक्षी ग्रैवेयकं च ।। २१ ।। मेखला सिध्मला लीला, रसाला सर्वला बला । कुहाला शङ्कुला हेला, शिला सुवर्चला कला ।। २२ ।। मेखला काञ्चीशैल नितम्बखड्गबन्धेषु सिध्मला मत्स्यचूर्णम् लीला केलिः । रसाला मार्जिता जिह्वा च । सर्वला बारणभेदः । बला प्रौषधिविशेषः प्रर्थप्राधान्य । द्विनयापि । बलान्तत्वादतिबलामहावले अपि । कुहाला काहला, --प्रर्थप्राधान्याच्चण्डकोलाहला पिच्छला पत्रकाहला च, शङकुला क्रीडनशङ कुः. हेलावहेला, शिला दृषत् स्तम्भाधारभूतं गण्डूपद्यां तु ङ ्यां शिली, सुवर्चला शाकविशेषः, कला शिल्पादिः ।। २२ ।। उपला शारिवा मूर्वा, लट्वा खट्वा शिवा दशा । दारु च । कशा कुशेषा मञ्जूषा, शेषा मूषेषया स्नसा ।। २३ ।। ·
SR No.032130
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 03
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy