________________
लिङ्गानुशासनम्
[
3
पुक्लिब: नखरस्तु त्रिलिङ्ग, दन्तनाम दन्तः, दशनः, अयं रुद्रटेन क्लीबेऽपि निबद्धः 'दशनानि च कुन्दकलिकाः स्युः' इति तच्चिन्त्यम् द्विजः, रदः रदनः इत्यादि । कपोलनाम कपोल:. गण्डः, गल्ल: इत्यादि । गुल्फनाम गुल्फः, गुटुः, प्रपदः, प्राप्रपदः, खुरकः, निस्तोदः पादशीर्षः इत्यादि । हस्तिगुल्फस्तु प्रौहः घुटिकघुण्टिघुण्टगुल्फास्तु स्त्रीपुसलिङ्गा वक्ष्यन्ते ।
केशनाम केशः, शिरोजः, शिरोरुहः, चिकुरः, चिहुरः, कच: अयं बाहुलकाद् वरणेऽपि पुसि, गुरोः पुत्र तु देहिनामत्वात् सिद्धम् । इभ्यां तु योनिमत्त्वात्स्त्रीत्वम् । अस्रः, वेल्लितानः इत्यादि । वृजिनश्च यद्गौड: 'वृजिनं कल्मषे क्लीबं, केशे ना कुटिले त्रिषु ।' कुन्तलश्च-'कुन्तलाः स्युर्जनपदो, हलो वालश्च कुन्तलः ।' हले बाहुलकात् पुसि। वाल: पुनपुसको वक्ष्यते, तद्विशेषोऽपि केशः । कुरलः, अलकः। अन्धुः कूपस्तन्नाम, अन्धुः, ह्रहिः प्रहिः इत्यादि। कूपस्तु स्त्रीपुसलिङ्गः । गुच्छनाम गुच्छः गुत्सः, गुलुच्छः, स्तबकस्तु पुक्लीबः ।
दिननाम घस्रः, सूर्याङ्कः, दण्डयामः दिनदिवसवासराणां पुनपुसकत्वम् । दिवाह्नोस्तु नपुसकत्वम् । स इति समासस्याख्या पूर्वाचार्याणाम् तन्नाम बहुव्रीहिः, अव्ययीभावः, द्वन्द्वः इत्यादि । ऋतुनाम हेमन्तः, वसन्तशिशिरनिदाघा: पुनपुसकाः, शरत्प्रावृड्वर्षाश्च स्त्रीलिङ्गाः । ऋतुस्तु उदन्तत्वात् पुसि, पतद्ग्रह आचेलकाधारस्तन्नाम प्रतिग्रहः, प्रतिग्राहः इत्यादि । निर्यासनाम वृक्षादीनां रसः, गुग्गुलः, श्रीपृष्टः, श्रीवेष्ट:, सर्जरसः, उषः, उलूखलं नपुसकम् । निर्यासस्तु पुनपुसकः, कुम्भकुन्दोलूषले तु बाहुलकानपुसके। नाकनाम स्वर्गः, स्वः अव्ययम् नाकत्रिदिवौ पुनपुसकौ, दिवं त्रिविष्टबं क्लीबे, द्योदिवौ स्त्री। रसाः शृगारादयस्तन्नाम शृङ्गार-हास्य-करुण-रौद्रवीर-भयानक-शान्त-वीभत्साद्भुता इति । वत्सलस्तु पुत्रादिस्नेहात्मा रतिभेद एव, शृङ्गारः पुक्लीबः, गौस्तु
शृंगारवीरौ बीभत्सं, रौद्रं हास्यं भयानकम् । करुणा चाद्भुतं शान्तं, वात्सल्यं च रसा दश ॥१॥ इति ।
कण्ठनाम गलः, नालः । कुठारनाम, परशुः, पशु:, स्वधितिः इत्यादि । कुठारः पुस्त्री, कोष्टनाम, कुशूलः इत्यादि । हैमनाम हैमो भेषजभेदः किराततिक्तः किरातकसंज्ञः । अरिनाम, द्विषन्. प्रत्यर्थी, रिपुः इत्यादि । वर्षनाम वत्सः, संवत्सर: संवदित्ययमव्ययमपीति कश्चित् । वर्षहायनाब्दास्तु पुक्लीबाः, शरत्समे तु स्त्रीलिङ्ग । विषनाम, गरः, ब्रह्मसुतः, श्वेडः, वत्सनाभः इत्यादि। विष-कालकूट-गरल-हालाहल-काकोला: पुनपुसकाः, मधुरस्य बाहुलकात् क्लीबत्वम् । बोल औषधविशेषस्तन्नाम, गन्धरस: प्राणः इत्यादि । रथनाम, पताकी, स्यन्दनः, पुनपुसकोऽयमिति गोडशेषः, रथः पुस्त्री। अशनिनाम पविः इत्यादि । प्रशनिः स्त्री, वज्रकुलिशौ पुक्लीबो, भिदुरं बाहुलकात् क्लीबम् ।।२।।