________________
३९६]
बृहदृत्ति-लघुन्याससंवलिते [पा० ४. सू० १११ ] अत्र 'तद्धितयस्वरेऽनाति' (२-४-९१) इति यलोपे परविधौ कर्तव्येऽवादेशः स्थानी न भवति । निधानं निधिः, तस्यापत्यं नैधेयः, निधिकः । अत्र 'इडेत्पूसि चातो लुक' (९-३-९४) इत्याकारलोपो द्विस्वरलक्षण एयणिकप्रत्ययविधी परस्मिन् स्थानी न भवति । अन्यथा त्रिस्वरत्वात्प्रत्ययो न स्यात् । इलुकाया अदूरभवं नगरमैलकम्, परिखाया: पारिखम्, तत्र भव: ऐलकीयः पारिखीयः । अत्राण्याकारलोपः परविधौ कखोपान्त्यलक्षणे ईये स्थानी न भवति । पूर्वस्माद्विधिः प्रागविधिरित्यप्याश्रीयते, तेन अधक्षन्तेति 'स्वरेऽतः (४-३-७५) इति सकोऽकारलोपस्य परमप्यदादेशं प्रति स्थानिवद्भाव इति स न भवति । पूर्वत्रावर्णविधाविति प्रतिषेधाद्वर्णविध्यर्थं वचनम् ।११०।
न्या० स० स्वर०-वृद्धिर्न भवतीति ‘णिति' ४-३-१०० 'व्यजनादेोगन्त्यस्यातः' ४-३-४७ इत्याभ्याम् ।
औत्वैत्वयोरिति इष्टसिध्यर्थमकारस्यैव व्यपदेशः कार्यः, न त्वौकारैकारयोः । न संधिङीयविद्धिदीर्घासद्विधावस्क्लुकि ॥ ७. ४. १११ ॥
पूर्वेणातिप्रसक्तः स्थानिवद्भावः प्रतिषिध्यते । संधिविधौ डोविधौ यविधी क्विविधौद्व योद्वित्वस्य विधौ दीर्घविधौ ‘संयोगस्यादौ स्कोलक' (२-१-८८) इति स्क्लकवजितेऽसद्विधौ च स्वरस्यादेशः स्थानीव न भवति । 'लि लो' (१-३-६५) इति यावत्संधिविधिः । तत्र वियन्ति, अपयन्ति । अत्रेणो यत्वं स्वरादेशः परनिमित्तकः पूर्व विधौ दीर्घत्वे एत्वे च कर्तव्ये स्थानीव न भवति । तानि सन्ति, ती स्तः, अत्रास्तेरल्लोपो यत्वे आवादेशे च कर्तव्ये स्थानी न भवति । वैयाकरणः, सौवश्वः, अत्र यत्ववत्वयोः स्थानिवद्भावाभावाददौतोरायावादेशो न भवतः । शिण्ढि, पिण्ढि । अत्र श्नस्याकारलोपो 'म्नां धुड्वर्गेऽन्त्योऽपदान्ते' (१-३-३९) इति वर्गान्ते कर्तव्ये स्थानी न भवति । शिषन्ति पिंषन्ति इत्यत्र स्वनुस्वारे । जक्षतुः, जक्षुः । अत्र प्रथमत्वे घसेरुपान्त्यलोपः। निमित्तापेक्षयापि प्राविधिरिष्यते, तेन नयनं लवनमित्यत्र गणस्य स्थानिवदभावप्रतिषेधादयवादेशी सिद्धौ । स्थानिवद्भावे त्वियुवादेशी स्याताम । डीविधी, बिम्ब्याः फलं बिम्बम्, हेमादित्वादनु । 'फले' (६-२-५८) इति लुप् । ड्यादेरित्यादिना डोलुप, तस्य परनिमित्तत्वेऽपि स्थानिवदभावनिषेधात् 'अस्य ङयां लुक्' (२-४-८५) इत्यकारस्य लुग न भवति । एवमामलक्याः फलमामलकम्, 'दोरप्राणिनः' (६-२-४९)