SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ [ पाद. ४. सू. ४-५] श्री सिद्धहेमचन्द्र शब्दानुशासने सप्तमोऽध्यायः वही नरस्यैत् ।। ७. ४. ४॥ वहीन र शब्दस्य णिति तद्धिते परे स्वरेष्वादेः स्वरस्य ऐकार आदेशो भवति । वही नरस्यापत्यं वैहीनरिः, वहीनरस्येदं वैहीनरम्, विहीनरस्य वृद्ध्या सिध्यति, वहीनरस्य वाहीनरिर्माभूदिति वचनम् |४| खः पदान्तात्प्रागेदोत् ॥ ७ ४. ५ ॥ िित तद्धिते इवर्णोवर्णयोस्तत्प्राप्तो वृद्धिप्रसङ्गे तयोरेव स्थाने यौ यकारवकारी पदान्तौ ताभ्यां प्राक् यथासंख्यम् ऐत् औत् इत्येतावागमो भवतः । यकारात्प्रागैकारः, वकारात्प्रागौकार इत्यर्थः । व्याकरणं वे वा वैयाकरणः, नैयायिकः, नैयासिकः, व्यसने भवं वैयसनम्, स्वागमं वेत्त्य - धोते वा सौवागमिकः, स्वश्वस्यापत्यं सौवश्विः, स्वश्वस्यायं सौवश्वः, पूर्वत्र्यलिन्दो नाम प्राग्ग्रामः तत्र भवः पूर्वत्रैयलिन्दः, परत्वान्नित्यत्वाच्च वृद्धेः प्रागेव सर्वत्र अनेनैदौतौ । य्व इति किम् ? सौपर्णेयः । पदान्तादिति किम् ? यत इमे याताश्छात्राः । यत इतोणः शत्रन्तस्य रूपम् । तत्प्राप्तावित्येव ? दाध्यश्विः माध्वश्विः । अत्रेदुतोरनादित्वाद्वृद्धिप्राप्तिर्नास्ति । द्वाभ्यामशीतिभ्यां निर्वृत्तो द्वाभ्यामशीतिभ्यामधीष्टो भृतो वा द्वे अशीती भूतो भावी वा द्वचाशीतिकः, त्र्याशीतिकः, अत्रापि 'मानसंवत्सरस्याशाणकुलिजस्यानाम्नि ' (७-४-१९) इत्युत्तरपदवृद्धौ यकारस्थानिन इकारस्य वृद्धि - प्रसङ्गो नास्तीति । प्राप्तिश्चाकृते यत्ववत्वे इति वेदितव्यम् । कृते हीवर्णोवर्णयोरभावान्नास्ति प्राप्तिः । वृद्धचपवादश्च दोदागम:, तेन तद्धितस्य स्वर वृद्धि - हेतुत्वाभावात् पु ंवद्भावप्रतिषेधो न भवति । वैयाकरणभार्यः, शौवश्वभार्यः । ५ । [ ३५५ न्या० स० ग्रत्रः प० – ननु वैयाकरणः सौवश्विरित्यादिषु व्याकरणादिशब्दसाधनकाल एव यत्त्रवत्वभावादिवर्णोवर्णयोः कथं वृद्धिप्राप्तिः ? सत्यं, 'आतो नेन्द्रवरुणस्य ७-४-२९ इत्यत्र ज्ञापयिष्यन्ते, पूर्वोत्तरपदकार्ये कृते ततः संधिकार्यमिति वृद्धिरूपे पूर्वपद कार्ये कृते यत्वमिति वृद्धिप्राप्तिः । तत्प्राप्तौ च सत्यामेतत्सूत्रसामर्थ्यात् वृद्धि बाधित्वा यत्ववत्वे भवतः, तत ऐदौतौ | परत्वान्नित्यत्वाच्चेति ' वृद्धि: स्वर ७-४ -१ इति सूत्रापेक्षया हेतुद्वयमपि दृश्यम् ' य्वः पदान्तात् ' ७-४-५ इत्यस्य परत्वात् तथा यकारवकाराभ्यामयेतनस्वरस्य ' वृद्धिः स्वरे ' ७- ४ - १ इत्यनेन वृद्धिर्भवतु मा वा तथापि 'ययः पदान्तात् ' ७-४-५ इति एदौदागमे भाव्यमेव, प्रथमं तु ऐौदागमात वृद्ध्या न भाव्यं तद्बाधकत्वा ददौदागमस्येति कृताकृत`प्रसङ्गित्वेन नित्यत्वमप्यस्ति, पूर्वत्रैयलिन्द इत्यादौ तु यत्वे कृते अलिन्दशब्दसंबन्धिनोऽस्य ‘प्राग् ग्रामाणाम्' ७–४–१७ इति वृद्धौ चिकीर्षितायां नित्यत्वादित्येक एव हेतुर्द्रष्टव्यः । अनेन दौताविति एतच्च 'आतो नेन्द्रवरुणस्य ' ७-४-२९ इत्यत्र यत्पूर्वं सन्धिकार्य ने
SR No.032130
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 03
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy