________________
[ पाद. ३. सू. ४१-४४ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तमोध्यायः [ ३१०
द्वितीयात्स्वरादूर्ध्वम् ॥ ७. ३. ४१॥ ___ अनुकम्पायां विहिते स्वरादौ प्रत्यये परतः प्रकृतेदिनीयात्स्वरादूर्व शब्दस्वरूपस्य लुग भवति । अनुकम्पितो देवदत्तो देवियः, देविकः, देविलः । अनुकम्पित, उपेन्द्रदत्त, उपडः, उपकः, उपियः, उपिकः, उपिलः, अनुकम्पितः पितृदत्तः, पितृयः, पितृकः, पितृलः, एवं वायुयः, वायुकः, वायुलः, ऊर्ध्वग्रहणं सर्बलोपार्थम् ।४१॥
न्या० स० द्विती०-उपड इति अकृतसंधेरेव लुबित्युत्तरेणाप्राप्तिः, तृतीयत्वं च पूर्वबन्न भवति । संध्यक्षरात्तेन ॥ ७. ३. ४२ ॥
अनुकम्पायां विहिते स्वरादौ प्रत्यये परतः प्रकृतद्वितीयात्संध्यक्षररूपात्स्वरादूर्ध्वं शब्दरूपस्य तेन द्वितीयेन संध्यक्षरेण सह लुग भवति । अनुकम्पितः कुबेरदत्तः कुबियः, कुबिकः, कुबिलः । अनुकम्पितः कहोडः, कहियः, कहिकः, कहिलः । अनुकम्पितो लहोड:-लहियः, लहिका, लहिलः। अनुकम्पितः कपोतरोमा-कपियः, कपिकः, कपिलः । अनुकम्पितोऽमोघः अमोघदत्तः, अमोघजिह्वो वा अमियः, अमिकः, अमिलः । सन्ध्यक्षरादिति किम् ? अनुकम्पित्तो गुरुदत्तः गुरुयः, गुरुकः, गुरुलः ।४२। शेवलाद्यादेस्तृतीयात् ॥ ७. ३. ४३ ॥
शेवलादिपूर्वपदस्य मनुष्यनाम्नोऽनुकम्पायां विहिते स्वरादौ प्रत्यये परे तृतीयात्स्वरादूचं लग्भवति, द्वितीयात्स्वरादूर्वमित्यस्यापवादः। अमुकम्पितः शेवलदत्तः, शेवलियः, शेवलिकः, शेवलिलः एवं सुपरिदत्तः, सुपरियः, सुपरिकः, सुपरिलः । विशालदत्तः, विशालियः, विशालिकः । विशालिल:, वरुणदत्तः वरुणियः, वरुणिकः, वरुणिलः। अर्यमदत्तः अर्यमियः, अर्यमिकः, अर्यमिलः । अत्राप्यकृतसंधेरेव लोपः शेवलेन्द्रदत्तोऽनुकम्पित्तः शेवलिक इति यथा स्यात् शेवलयिक इति माभूत्, सुपर्याशीर्दत्तोऽनुकम्पित: सुपरिक इति यथा स्यात सुपयिक इति मा भूत् । शेवल, सुपरि, विलाश, वरुण, अर्यमन् इति शेवलादिः । केचित्तु विशाखिलः, कुमारिल इत्यत्रापीच्छन्ति ।४३।
न्या स० शेव०-सुपरिदत्त इति सुष्ठु पिपर्ति सुपरीति पूर्व पदं नोपसर्गद्वयम् । कचित्तुर्यात् ॥ ७. ३. ४४ ॥
अनुकम्पायां विहिते स्वरादौ प्रत्यये परे कचिल्लक्ष्यानुसारेण तुर्याच्च