________________
४६२ ]
धातुपाठः
१४८४ तञ्चू १४८५ तजौप् | १५१० प्रींग्श् तृप्ति-कान्त्योः । । १५४३ भ्रींश् भरणे। संकोचने। | १५११ श्रींम्श् पाके।
१५४४ हेठश् भूतप्रादुर्भावे । १४८६ भजोंप् आमर्दने। १५१२ मींग्श् हिंसायाम् । १५४५ मृडश् सुखने। १४८७ भुजप् पालना-ऽभ्यवहा- | १५१३ युंग्श् बन्धने । १५४६ श्रन्थश् मोचनरयोः । | १५१४ स्कुंग्श् आप्रवणे।
- प्रतिहर्षयोः। १४८८ अोप व्यक्ति म्रक्षण- १५१५ क्नूग्श् शब्दे ।
१५४७ मन्थश् विलोडने । गतिषु । | १५१६ दूग्श हिंसायाम् । १५४८ ग्रन्थश् संदर्भ। १४८६ ओविजैप भय-चलनयोः।। | १५१७ ग्रहीश् उपादाने। १५४६ कुन्थश् संक्लेशे। १४६० कृतैप वेष्टने। १५१८ पूरश् पवने।
१५५० मृदश् क्षोदे। १४६१ उन्दैप् क्लेदने। १५१९ लूग्श् छेदने। १५५१ गुधश् रोपे। १४९२ शिष्लप विशेषणे।। १५२० धूम्श् कम्पने। १५५२ बन्धंश् बन्धने । १४६३ पिष्लुप संचूर्णने। १५२१ स्तृग्श् आच्छादने । १५५३ क्षुभश् संचलने। १४९४ हिसु १४९५ तृहप् १५२२ कृग्श् हिंसायाम् । १५५४ णभ् १५५५ तुभश् हिंसायाम् । १५२३ वृन्श् वरणे।
हिंसायाम् ।
१५५६ खवर हेठश्वत् । ॥ इति परस्मभाषाः॥ ॥ इति उभयतोभाषाः॥
१५५७ क्लिशोश् विबाधने । १४६६ खिदिप् दैन्ये। १५२४ ज्यांश हानी।
१५५८ अशश् भोजने। १४६७ विदिप विचारणे। १५२५ रीश् गति-रेषणयोः ।
१५५६ इषश् आभीक्ष्ण्ये । १४९८ त्रिइन्धैपि दीप्तौ। १५२६ लींश् श्लेषणे।
१५६० विषश् विप्रयोगे । ॥ इति आत्मनेभाषाः ॥ १५२७ ब्लीश वरणे।
१५६१ पृष् १५६२ प्लुषश् ॥ इति रुषादयः पितो धातवः ॥ | १५२८ ल्वीश् गतौ।
स्नेह सेचन-पूरणेषु । १४९९ तनूयी विस्तारे। १५२९ कृ १५३० मृ
१५६३ मुषश् स्तेये। १५०० षण्यी दाने। १५३१ शुश् हिंसायाम् ।
१५६४ पुषश् पुष्टौ। १५३२ पश पालन-पूरणयोः । १५०१ क्षणूग १५०२ क्षिणूयी
१५६५ कुषश् निष्कर्षे । हिंसायाम् । १५३३ बृश् भरणे।
१५६६ ध्रसूश् उच्छे । १५०३ ऋणू यी गतौ। १५३४ भृश् भर्जने च ।
॥इति परस्मैभाषाः ।। १५०४ तृणूयी अदने। १५३५ दश विदारणे।
१५६७ वृङश् सम्भक्तो। १५३६ जश् वयोहानी। १५०५ घृणूयी दीप्तौ। १५३७ नृश् नये।
॥इति आत्मनेभाषाः॥ ॥ इति उभयतोभाषाः ।। १५३८ गृश् शब्दे ।
॥ इति ऋचादयः शितोषातवः॥ १५०६ वनूयि याचने। १५३६ ऋश् गतौ।
१५६८ चुरण स्तेये। १५०७ मनूयि बोधने ।
॥ वृत् प्वादिः।।
१५६९ पृण् पूरणे। ॥ इति मात्मनेभाषाः ।।
१५७० घृण स्रवणे।
॥ वृत ल्वादिः॥ ॥ इति तनादयो यितो धातवः।। १५४० ज्ञांश अवबोधने ।
१५७१ श्वल्क १५७२ वलूण १५०८ डुक्रोग्श् द्रव्यविनिमये। | १५४१ क्षिष्श् हिंसायाम् ।
भाषणे।
१५७३ नक्क १५७४ धक्कण १५०९ षिग्श बन्धने । | १५४२ वींश वरणे।
नाशने।