________________
- धातुपाठः
[ ४९१
१४
१३७६ रिफत् कथन-युद्ध- १४१३ रुशं १४१४ रिशंत् .. १४५२ वड १४५३ भ्रडत् संघाते हिंसादानेषु ।।
हिंसायाम् । | १४५४ दुड १४५५ हुड १३७७ तृफ १३७८ तृम्फत् तृप्तौ | १४१५ विशंत् प्रवेशने । | १४५६ त्रुडत् निमज्जने । १३७६ ऋफ १३८० ऋम्फत् ।
| १४५७ चुणत् छेदने । हिंसायाम् ।। १४१७ लिश १४१० ऋषैत् गतौ । १४५८ डिपत् क्षेपे। १३८१ दृफ १३८२ दृम्फत् | १४१९ इषत् इच्छायाम् । . १४५९ छुरत् छेदने।
उत्क्लेशे। । १४२० मिषत् स्पर्धायाम् । | १४६० स्फुरत् स्फुरणे। १३८३ गुफ १३८४ गुम्फत् | १४२१ वृहौत् उद्यमे । . | १४६१ स्फुलत् संचये च । ।
ग्रन्थने।। १४२२ तृहौ १४२३ तृहौ । ॥ इति परस्मैभाषाः ।। १३८५ उभ १३८६ उम्भत् | १४२४ स्तृहौ १४२५ स्तृहौत् ।
| १४६२ कुंङ १४६३ कूत् शब्दे । पूरणे।
हिंसायाम् ।
१४६४ गुरैति उद्यमे। १३८७ शुभ १३८८ शुम्भत्
शोभार्थे । । | १४२६ कुटत् कौटिल्ये।
॥ वृत कुटादिः ।।.. १३८६ दृभैत् ग्रन्थे।
१४२७ गुंत् पुरीषोत्सर्गे। .' | १४६५ पृङत् व्यायामे। १३६० लुभत् विमोहने । | १४२८ ध्रुत गति-स्थैर्ययोः। १४६६ दृङत् आदरे। .. . १३६१ कुरत् शब्दे।
१४२९ शूत् स्तवने। | १४६७ धृङत् स्थाने । १३९२ क्षुरत् विखनने । १४३० घूत् विघूनने । .. | १४६८ ओविजैति भय-चलनयोः। १३९३ खुरत् छेदने च। | १४३१ कुचत् संकोचने । | १४६९ ओलजैङ् १३९४ घरत मीमार्थशब्दयोः। १४३२ व्यचत व्याजीकरणे। १४७० ओलस्जति वीडे । १३६५ पुरत् अग्रगमने। १४३३ गुजत् शब्दे।
१४७१ ष्वजित् सङगे। १३९६ मुरत् संवेष्टने। १४३४ घुटत् प्रतीघाते। .१४७२ जुषैति प्रीति-सेवनयोः । १३९७ सुरत् ऐश्वर्य-दीप्त्योः । । १४३५ चुट १४३६ छुट
॥ इति आत्मनेभाषाः॥ १३६८ स्फर १३९९ स्फलत् १४३७ त्रुटत् छेदने ।
।। इति तुदादयस्तितो धातवः । स्फुरणे।। १४३८ तुटत् कलहकर्मणि । १४०० किलत् श्वैत्य-क्रीडनयोः। १४३९ मुटत् आक्षेप-प्रमर्दनयोः ।
| १४७३ रुपी आवरणे। १४०१ इलत् गति-स्वप्न-क्षेपणेषु | १४४० स्फुटत् विकसने ।
१४७४ रिच पी विरेचने । .... १४०२ हिलत् हावकरणे। । १४४१ पुट १४४२ लुठत् संश्ले
१४७५ विचपी पृथग्भावे । .. १४०३. शिल:१४०४ सिलत् उञ्छे षणे। [डान्तोऽयनित्यन्ये ।]
१४७६ युजपी योगे। . १४०५ तिलत् स्नेहने।
१४७७ भिदृ पी विदारणे। १४४३ कृडत् घसने। १४०६ चलत् विलसने । १४४४ कुडत् बाल्ये च ।
१४७८ छिपी द्वैधीकरणे । १४०७ चिलत् वसने। १४४५ गुडत् रक्षायाम् ।
१४७६ क्षुदृपी संपेषे । १४०४ विलत् वरणे। १४४६ जुडत् बन्धने ।
१४८० ऊदपी दीप्ति-देवनयोः १४०६ बिलत् भेदने। १४४७ तुडत् तोडने ।।
१४६१ ऊतृदृपी हिंसा-ऽनादरयोः १४१० णिलत् गहने । १४४८ लुड १४४९ थुड
॥ इति उभयतोभाषाः ।। १४११ मिलत् श्लेषणे। १४५० स्थुडत् संवरणे। १४८२ पचैप् संपर्के। १४१२ स्पृशंत् संस्पर्श । | १४५१ वुडत् उत्सर्ग च । । १४८३ वृचैप वरणे। ।