________________
७१८ ग्रथु कौटिल्ये । ७१६ कत्थि श्लाघायाम् । ७२० श्विदुङ श्वेत्ये । ७२१ वदुङ स्तुत्यभिवादनयोः । ७२२ भदुङ् सुख- कल्याणयोः । • ७२३ मदुङ् स्तुति-मोद मद- स्वप्नगतिषु ।
७२४ स्पदुङ् किञ्चिच्चलने । ७२५ क्लिढुङ् परिदेवने । ७२६ मुदि हर्षे ।
७२७ ददि दाने ।
७२८ हदि पुरीषोत्सर्गे । ७२६ वदि ७३० स्वद ७३१ स्वादि आस्वादने । ७३२ उदि मान - क्रीडयोश्च । ७३३ कुदि ७३४ गुर्दि ७३५ गुदि क्रीडायाम् । ७३६ षूदि क्षरणे । ७३७ ह्रादि शब्दे । ७३८ ह्लादङ् सुखे च । ७३९ पदि कुत्सिते शब्दे । ७४० स्कुदुङ आप्रवणे । ७४१ एधि वृद्धौ । ७४२ पद्धि सङ्घर्षे ।
७४३ गाघृङ, प्रतिष्ठा लिप्साग्रन्थेषु ।
७४४ बाधृङ् रोटने । ७४५ दधि धारणे । ७४६ बधि बन्धने । ७४७ नाधृङ् नाथवत् । ७४८ पनि स्तुतौ । ७४९ मानि पूजायाम् । ७५० तिबृड् ७५१ ष्टिपृङ् ७५२ ष्टेङ क्षरणे । ७५३ तेपृङ कम्पने च । ७५४ टुवेपृङ, ७५५ केपृङ,
धातुपाठ:
चलने ।
७५६ गेपृङ, ७५७ कपुङ, ७५८ ग्लेपृङ् दैन्ये च । ७५९ मेपृङ, ७६० रेपृङ ७६१ लेपृङ, गतौ । ७६२ त्रपौषि लज्जायाम् । ७६३ गुपि गोपन कुत्सनयोः । ७६४ अबुङ, ७६५ रबुङ शब्दे । ७६६ लबुङ् अवस्रं सने । ७६७ कबड् वर्णे | ७६८ क्लीबृङ अघाटु । ७६९ क्षीवृङ् मदे । ७७० शीभृङ ७७१ वीभृङ ७७२ शल्भि कत्थने । ७७३ वल्भि भोजने । ७७४ गल्भि घाष्ट्य । ७७५ रेभुङ् ७७६ अभुङ ७७७ रभुङ ७७८ लभुङ् शब्दे । ७७६ ष्टभुङ् ७८० स्कभुङ् ७८१ ष्टुभुङ् स्तम्भे । ७८२ जभुङ् ७८३ जङ् ७८४ जृभुङ् गात्रविनामे | ७८५ रभि राभस्ये । ७८६ डुलभिष प्राप्तौ । ७८७ भामि क्रोधे । ७८८ क्षमोषि सहने । ७८६ कमूङ् कान्ती । ७९० अयि ७९१ वयि
७६२ प ७६३ मयि ७६४ नयि ७९५ चयि ७९६ रयि गतौ ।
७९७ तय ७९८ णयि रक्षणे च । ७९९ दयि दान-गति-हिंसा दहनेषु च । तन्तुसन्ताने ।
८००
८०१ पूयैङ् दुर्गन्ध-विशरणयोः । ८०२ क्नूयै शब्दोन्दनयोः ।
[ ४८५
८०३ क्ष्मायैङ विधूनने । ८०४ स्फायैङ् ८०५ ओप्यायैङ्
वृद्धौ । ८०६ तासन्तान - पालनयोः । ८०७ वलि ८०८ वल्लि संवरणे । ८०६ शनि चल्ने च ।
८१० मलि ८११ मल्लि धारणे । ८१२ भलि ८१३ भल्लि परिभापण हिंसा-दानेषु । ८१४ कलि शब्द संख्यानयोः । ८१५ कल्लि अशब्दे । ८१६ तेवृङ ८१७ देवृङ देवने । ८५८ वृङ ८१९ सेवृङ ८२० केवृङ् ८२१ खेवृङ् ८२२ वृङ ८२३ ग्लेवृङ ८२४ पेवृङ ८२५ प्लेवृड् ८२६ मेवृङ् ८२७ म्लेवृङ् सेवने । ८२८ रेवृड ८२६ पवि गतौ । ८ ३० काशृङ दीप्तौ । ८३१ क्लेशि विबाधने । ८३२ भाषि च व्यक्तायां वाचि । ८३३ ईष गति हिंसा दर्शनेषु । ८३४ षङ अन्विच्छायाम् । ८३५ षङ् प्रयत्ने ।
८३६ जेषृङ् ८३७ णेषृङ्
८३८ एषृङ् ८३९ ह्रषङ् गतौ । ८४० रेषृङ् ८४१ हेषूङ, अव्यक्ते शब्दे |
८४२ पर्षि स्नेहने ।
८४३ घुषुङ कान्तीकरणे । ८४४ सूङ् प्रमादे | ८४५ कासृङ शब्दकुत्सायाम् । ८४६ भासि ८४७ टुभ्रासि ८४८ टुम्लाङ दीप्तौ । ८४९ रासृङ् ८५० णासृङ् शब्दे । ८५१ णसि कौटिल्ये ।