________________
४८४ ]
५७७ वक्ष रोषे ।
५७८ त्वक्ष त्वचने ।
५७९ सूर्क्ष अनादरे ।
५८० काक्षु ५४१ वाक्षु ५८२ माक्षु काङक्षायाम् । ५८३ द्राक्षु ५८४ प्राक्षु ५८५ ध्वाक्षु घोरवाशिते च । ।। इति परस्मैभाषा || ५८६ गांङ गतो । ५८७ ष्मिक ईषद्धसने । ५८८ डीङ विहायसां गतौ । ५८९ उंङ ५६० कुंङ ५९५ गुंङ ५१२ घुंङ ५९३ ङुङ, शब्दे । ५९४ च्युंङ ५६५ ज्यंङ ५ε६ जुंङ, ५९७ प्रुङ ५६८ प्लुंङ गतौ । ५εε रुंङ रेषणे च । ६०० पूङ् पवने । ६०१ मूड बन्धने । ६०२ धृङ अविध्वंसने । ६०३ में प्रतिदाने । ६०४ देंङ, ६०५ त्रैङ पालने । ६०६ श्यैङ गतौ ।
६०७ प्ङ वृद्धौ । ६०८ वकुङ कौटिल्ये । ६०६ मकुड मण्डने । ६१० अकुङ् लक्षणे । ६११ शीङ सेचने । ६१२ लोकङ दर्शने । ६१३ श्लोकृङ, सङ्घाते । ६१४ द्रेकृङ ६१५ ध्र े कृङ
शब्दोत्साहे ।
६१६ रेकृङ ६१७ शकुङ
शङ्कायाम् ।
।
६१८ ककि लौल्ये ६१९ कुकि ६२० वृकि आदाने ।
धातुपाठः
६२१ चकि तृप्ति प्रतीघातयोः ।
६२२ ककुङ ६२३ श्वकुङ ६२४ त्रकुङ ६२५ श्रकुङ ६२६ एलकुङ ६२७ ढोङ ६२८ त्रीकृङ ६२९ ष्वष्कि ६३० वस्कि ६३१ मस्कि ६३२ तिकि ६३३ टिकि ६३४ टीकृङ ६३५ सेकृङ ६३६ स्रक्रुङ् ६३७ रघुङ् ६३८ लघुङ गतौ ।
६३९ अघुङ, ६४० वघुङ गत्याक्षेपे ६४१ मघुङ कैतवे च । ६४२ राघृङ् ६४३ लाघुङ
सामर्थ्ये ।
६४४ द्राघृङ आयासे च । ६४५ श्लाघृङ, कत्थने ।
६४६ लोचृङ दर्शने ।
६४७ बचि सेचने ।
६४८ शचि व्यक्तायां वाचि । ६४९ कचि बन्धने । ६५० ऋचुङ दीप्तौ च । ६५१ श्वचि ६५२ श्वचुङ गतौ । ६५३ वचि दीप्तो ।
६५४ मचि ६५५ मुचुङ कलूने । ६५६ मचुङधारणोच्छ्राय - पूजनेषु ६५७ पचङ व्यक्तीकरणे । ६५८ ष्टुचि प्रसादे |
६५९ एजुङ ६६० भ्रेशृङ ६६१ भ्राणि दीप्तौ । ६६२ इजुङ गतौ । ६६३ ईजि कुत्सने च । ६६४ ऋजि गतिस्थानार्जनोर्जनेषु ६६५ ऋजुङ ६६६ भृजङ भर्जने । ६६७ तिजि क्षमा-निशानयोः । ६६८ घट्ट चलने । ६६९ स्फुटि विकसने ।
T
६७० चेष्टि चेष्टायाम् ।
६७१ गोष्टि ६७२ लोष्टि संघाते । ६७३ वेष्टि वेष्टने । ६७४ अट्टि हिंसा ऽतिक्रमयोः । ६७५ एठि ६७६ हेठि विबाषायाम् ६७७ मटुङ ६७८ कटुङ् शोके । ६७९ मुटुङ् पलायने । ६८० वठुङ एकचर्यायाम् । ६८१ अठुङ् ६८२ पठुङ गतौ । ६८३ हुडुङ् ६८४ पिडुङ् सङ्घाते । ६८५ शडुङ् रुजायां च । ६८६ तडुङ ताडने ।
६८७ कडुङ मदे | ६८८ खडुङ् मन्थे ।
६८९ खङ् गतिवैकल्ये ।
६९० कुडुङ् दाहे ।
६६१ वडुङ ६९२ मडुङ वेष्टने । ६९३ भडुङ परिभाषणे । ६९४ मुडुङ् मज्जने ।
६९५ तुडुङ् तोडने ।
६९६ भुडुङ् वरणे । ६९७ चडु कोपे ।
६९८ द्राङ् ६९९ घ्राङ विशरणे ७०० शाङ् श्लाघायाम् । ७०१ वाड् आप्लाव्ये । ७०२ हेडुङ् ७०३ होडड् अनादरे । ७०४ हिडुङ् गतौ च । ७०५ ६णुङ् ७०६ घुणुङ ७०७ ६णुङ्ग्रहणे । ७०८ घुणि ७०६ घूर्णि भ्रमणे । ७१० पणि व्यवहार · स्तुत्योः । ७११ यतै प्रयत्ने ।
७१२ युतृङ् ७१३ जुतृङ्भासने । ७१४ विशृङ् ७१५ वेशृङ् याचने । ७१६ नाथुङ् उपतापैश्वर्याशीःषु च ७१७ थुङ् शैथिल्ये ।