________________
सूत्र-१००६ ]
स्वोपज्ञोणादिगणसूत्रविवरणम्
[४७६
आभ्यां डिदोस् प्रत्ययो भवति । य{ उपरमे । योविषयसुखम् । दमूच उपशमे । दोर्बाहुः ।। १००५ ॥
अनसो वहेः किप सश्चडः ॥१००६ ॥
अनस्शब्दपूर्वात् वहीं प्रापणे, इत्यस्मात् क्विप्-प्रत्ययो भवति, सकारस्य च डो भवति । अनो वहति । अनड्वान् वृषभः ।। १००६ ।। इत्याचार्यश्रीहेमचन्द्रकृतं स्वोपज्ञोणादिगणसूत्रविवरणं परिसमाप्तम् ।
अकृत्वासननिर्बन्धमभिस्वा पावनी गतिम् । सिद्धराजः परपुरप्रवेशवशितां ययौ ॥
~
X
.
dिioupaye