________________
४२४ ]
स्वोपज्ञोणादिगणसूत्रविवरणम्
[ सूत्र-५६८-५७२
भल्ल: । रिष हिंसायाम् , रिक्षा-यूकाण्डम् , लत्वे लिक्षा सैव । कुष्श् निष्कर्षे, कुक्षः-गर्भः, कुक्षं-गर्तः । कृतैत् छेदने, कृत्स:-गौत्रकृत् , ओदनं, वक्त्रं, दुःखजातं च। ओवश्चौत् छेदने, वृक्षः-पादपः । उन्दैप क्लेदने, उत्सः-समुद्रः, आकाशं, जलं, जलाशयश्च, उत्सं-स्रोतः । शश् हिंसायाम् , शीर्ष-शिरः ॥ ५६७ ।।
गुधि-गृधेस्त च ॥ ५६८ ॥
आभ्यां कित् सः प्रत्ययस्तकारश्चान्तादेशो भवति । गुघच् परिवेष्टने, गुत्स:रोषः, तृणजातिश्च । गृधूच् अभिकाङ क्षायाम् , गृत्सः-विप्रः, श्वा, गृध्रः, अभिलाषश्च । तकारविधानमादिचतुर्थबाधनार्थम् ॥ ५६८ ।।
तप्यणि-पन्यल्यवि-रधि-नभि-नम्यमि-चमि-तमि-चट्यति-पतेरसः ॥ ५६६ ।।
एभ्योऽस: प्रत्ययो भवति । तपं संतापे, तपसः- आदित्यः, पशुः, धर्मः, धर्मश्च । अण शब्दे, अणसः-शकुनिः । पनि स्तुती, पनस:-फलवृक्षः । अली भूषणादौ, अलसः-निरुत्साहः । अव रक्षणादौ, अवस:-भानुः, राजा च । अवसं चापं, पाथेयं च । रघौच हिंसा-संराद्ध्योः , रध इटि तु परोक्षायामेव इति नागमे, रन्धसः-अन्धकजातिः । णभच् हिंसायाम् , नभसः-ऋतुः, आकाशः, समुद्रश्च । णमं प्रह्वत्वे, नमसः-वेत्रः, प्रणामश्च । अम गती, अमसः कालः, आहारः, संसारः, रोगश्च । चमू अदने, चमस:सोमपात्रम् , मन्त्रपूतं, पिष्टं च । चमसी-मुद्गादिभित्तकृता । तमूच् आङ क्षायाम् , तमसः अन्धकारः, तमसा नाम नदी। चटण् भेदे, चटसः-चर्मपुटः। अत सातत्यगमने, अतसःवायुः, आत्मा, वनस्पतिश्च, अतसी-ओषधिः । पत्लु गतौ, पतसः पतङ्गः ।। ५६९ ।।
सृ-वयिभ्यां णित् ।। ५७० ।।
आभ्यां णिद् असः प्रत्ययो भवति । सृ गतौ, सारसः-पक्षिविशेषः । वयि गती, वायस:-काकः ।। ५७०॥ ..
वहि-युभ्यां वा ॥ ५७१॥
आभ्याम् असः प्रत्ययः, स च णिद्वा भवति । वहीं प्रापणे, वाहसः-अनड्वान् , शकटम् , अजगरः, वहनजीवश्च । वहसः अनड्वान् , शकटश्च । युक् मिश्रणे, यावसंभक्तम् , तृणम् , मित्रं च, यवसम्-अश्वादिघासः, अन्नं च ।। ५७१ ॥
दिवादि-रभि-लम्युरिभ्यः कित् ।। ५७२ ॥
दिवादिभ्यो रभि-लभ्युरिभ्यश्च किद् असः प्रत्ययो भवति । दीव्यतेः दिवस:वासरः । व्रोड्यतेः लत्वे, वीलसः-लज्जावान् । नृत्यतेः, नृतसः-नर्तकः । क्षिप्यते:, क्षिपस:योद्धा । सीव्यतेः, सिवसः-श्लोकः, वस्त्रं च । श्रीव्यतेः, श्रिवसः-गतिमान् । इष्यतेः, इषस:इष्वाचार्यः । रभिं राभस्ये, रभसः संरम्भः उद्धर्षः, अगम्भीरश्च । डुलभिष् प्राप्ती, लभस:याचकः, प्राप्तिश्च । उरिः सौत्रः, उरस:-ऋषिः ।। ५७२ ।।